पृष्ठम्:भामती.djvu/६५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[प्र. ३ पा. ३ .४२]
[भामती]
[६५६]

तुसंबन्धो यूप आश्रयस्तदाश्रयः प्रकृतोस्ति अनारभ्याधीतत्वा त् पणमयतायाः । तस्माद्वाक्यंनव जुछसंबन्धद्वारण पणेतायाः क्रतुराश्रयो ज्ञापनीयः । न चातत्परं वाक्यं ज्ञापयितुमर्द तीति तत्र वाक्यतात्पर्यमवश्याश्रयणयम् । तथा च तत्परं सन पर्णतायाः फलसंबन्धमपि गमयितुमर्हति । वाक्यभे दप्रसङ्गात् । उपासनानां तु व्यापारात्मत्वेन खत एव फ लसंबन्धोपपत्तेः । उद्वीथाद्याश्रयणं फले विधानं न विरुध्य ते। विशिष्टविधानात् फलाय खीथसधनकमुपासनं विधी यमानं न वाक्यभेदमावयति । ननु कर्माङ्गोत्रीयसंस्कार उपासनं प्रोक्षणादिवत् द्वितीयाधृत रुङ्गोथमिति तथा चाज नादिष्विव संस्कारेषु फलश्रुतेरथवदत्वम् । मैवम् । नह्य त्रोत्रंथस्योपासनं किं तु तदवयवस्येकारस्येत्युक्तमधस्तात् । न चैकारः कर्माङ्गमपि तु कर्माङ्गदंथावयवः न चानुप योगमीलितम् । तस्मात्सक्तून् जुश्चोतीतिवद्विनियोगभङ्गनो ॐ(रसाधनादुपासनात्फलमिति सम्बन्धः । तद्यथाक्रत्व श्रयाण्यपि गोदोद्दनादीनि फलसंयोगादनित्यानि एवमुझे थाद्युपासनानति द्रष्टव्यम् । शेषमुक्तं भाष्ये । “न चेदं फलश्रवणमर्थवादमात्रमि’ति । अर्थवादमात्रत्वे ऽत्यन्तपरोक्षा वृत्तिर्यथा न तथा फलपरत्वेन तु वर्तमानापदेशात् साशा त्फलं प्रतीति । अत एव प्रयाजादिषु नार्थवादाद्वर्तमान पदेशात्फलकल्पना । फलपरत्वे त्वस्य न शक्यं प्रयाजादी नां पारायेंनाफचत्वं वक्तुमर्चति ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६५५&oldid=141716" इत्यस्माद् प्रतिप्राप्तम्