पृष्ठम्:भामती.djvu/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[आ.३ पा - ३ प. ३२]
[भामती]
[६३८]

यान्मोकं प्राप्नोति । एवं प्रारब्धाधिकारलक्षणफलविश्वकर्मा पुरुषो वसिष्ठादिर्विहानपि तल्लयं प्रतीक्षमाणो युगपक्रमे ण वा तत्तद्देवपदाचपरित्याग कुर्वन्मुक्तोपनाभोगा त्मिकया प्रख्यया सांसारिकइव विहरति । तदिदमुक्तम् । "सकृत्प्रवृत्तमेव चि ते कर्माशयमधिकारफखादानाये"ति । प्रारब्धविपाकानि तु कर्माणि वर्जयित्वा व्यपगतानि ज्ञाने नैवातिवाचितानि । ‘न चैते जातिस्मरा” इति । यो वि । परवशो देवं परित्याज्यते देशान्तरं च नीतः पूर्वजन्मानुष्ठ तस्य स्मरति स जन्मषन् जातिस्मरश्च। गृञ्चदिव गृधन्तरे खेच्छया (९) कायान्तरं सच्चरमाणो न जातिर आख्य यते । व्युद्य विवादं कृत्वा व्यतिरेकमाच। "यदि धूप युक्ते सह्यप्रवृत्ते प्रारब्धविपाके कर्मणि कर्मान्तरमप्रारब्ध विपाकमि”ति । स्यादेतत् । विद्यया । विद्यादिकेशनिवृत्तै नावश्यं निःशेषस्य कर्माशयस्य निवृत्तिरनादिभवपरम्परादि तस्यानियतविपाककालस्यासह्यत्वात् कर्माशयस्येत्यत आ द । ‘न चाविद्यादिक्लेशदाहे सती”ति । न चि समा ने विनाशचेतै। कस्य चिद्विनाशो नापरस्येति शक्यं वदितुम्। तत्किमिदानीं प्रवृत्तफलमपि कर्म विनश्येत् । तथा च न विदुषो वसिष्ठादेवेंदुधारणेत्वत आच । “प्रवृत्तफलस्य तु कर्मण ’इति । तस्थं तावदेव चिरमिति श्रुतिप्रामाण्यादना गतफलमेव कर्म हीयते न प्रवृत्तफलमित्यवगम्यते । अपि च नाधिकारवतां सर्वेषाम्हृषीणामात्मतत्त्वज्ञानं तेनाव्याप


(१) कायेदित्यधिकम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४१&oldid=141684" इत्यस्माद् प्रतिप्राप्तम्