पृष्ठम्:भामती.djvu/६०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ज . २पाः ३ व : १७]
[भामती]
[६०२]

सर्वस्य शैथिल्यमादरणीयम् । अपि च साध्यायविध्यधीना इयो। वेदराशिरध्ययनविध्यपदितप्रयोजनवदर्थाभिधानो य थायथा प्रयोजनाधिक्यमाप्नोति तथातथानुमन्यतेतराम्। यथा चास्य ब्रह्मगोचरत्वे परमपुरुषपथैपयिकत्वं नैवमन्यगोचरत्वे तदिदमुक्तम् । “यप्ययं व्यापारविशेषानुगम” इति । न लोकसऍपि द्धिरण्यगर्भव्यापारोपि तु तदनुप्रविष्टस्य पर मात्मन इत्यनैवोक्तम् । तस्मादात्मैवाइटुपक्रमत्तञ्चापारेण चेशणेन मध्ये परामर्शादुपरिष्टाच्च भेदजातं मशभूतैः स धनक्रम्य ब्रह्मप्रतिष्ठत्वेन ब्रह्मण उपसंचराद्दाभिलापत्व मेवास्येति निश्चयते । यत्र तु पुरुषविद्यादिश्रवणं तस्य भवेचन्यपरत्वं गत्यन्तरभावादिति सर्वमवदातम् । अपरः करुपः। सदुपक्रमस्य संदर्भस्यात्मोपक्रमस्य च किमैकार्थ माधो खिदर्थभेदः । तत्र सच्छब्दस्याविशेषेणात्मनि । चा त्मनि च प्रवृत्तेर्नात्मार्थत्वं किं तु समस्तवस्वनुगतसप्तसामा न्यार्थत्वं तथा चोपक्रमभेदाद्भिन्नार्थत्वम् । स आत्मा तत्त्वम सति चोपसंचार उपक्रमानुरोधेन संपयर्थतया व्याख्येयः । तद्धि सत्सामान्यं परमात्मतया संपादनीयम् । तदिशनेन च सर्वविज्ञानं मदसामान्यस्य सत्तायाः समस्तवस्तुविस्ता रव्यापित्वादित्येवं प्राप्तउच्यते । आत्मशुद्दीतिर्वाजसनेयिना मिव छन्दोग्यानामप्युत्तरात्स आत्मा तत्त्वमसीति तादाल्यो पदेशाम्। अस्तु तावदात्मव्यतिरिक्तस्य प्रपञ्चस्य सदसत्वा भ्यामनिर्वाच्यतया न सत्वं सत्वं त्वात्मधातोरेव तत्त्वेन नि मयत्वात्तस्मादात्मैव सन्निति । अभ्युपेत्या सच्छब्दस्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६०५&oldid=141640" इत्यस्माद् प्रतिप्राप्तम्