पृष्ठम्:भामती.djvu/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा . ३ ष.८]
[५६७]

णवस्यान्यत्रचाचाक्षयादिउपासनेपिबवफलं श्रूयते । नक्षा त्कष्पनीयम् । उन्नीथसम्बन्धिप्रणवोपासनाधिकारपरे वाक्ये परार्थे नायं दोषः । अपि च गैौण्या वृत्तेर्लक्षणवृत्तिर्बली यसी लाघवात् । लक्षणया दि लक्षणीयपरत्वं पदस्य तस्यैव वाक्यार्थान्तरभावात् । यथा गङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्यार्थान्तर्भावो ऽधिकरणतया । गैौर्वाचक इत्य त्र तु गोसम्बन्धिनिष्ठन्मूत्रपुरीषादिलक्षणया न तत्परत्वं गो शब्दस्य । अपि तु तत्कशाध्यवसिततक्षुणयुक्तवादीकपरत्वमि ति श्रेण्या वृत्तेQबलत्वं तदिदमुक्तं "लक्षणायामपि वि”ति श्रेण्यपिवृत्तिर्लक्षणावयवत्वालक्षणोक्ता । यद्यपि वैश्वदेव पदमामिशायाम्प्रवर्तते तथाप्यर्थभेदः स्फुटतरः । अमिक्षा पदं चि रूपेणमिशायाम्प्रवर्तते । वैश्वदेवोपदन्तु तस्यामेव विश्वदेवविशिष्टायाम् । एवं वि विज्ञानानन्दयोरपि । गुटनरः प्रवृत्तिनिमित्तभेदः सत्यपि ब्रह्मण्यैकायें । न च व्याख्या नमुभयोरपि प्रसिद्वार्थत्वाद्भिन्नार्थत्वाच्च। शेषमतिरोदितार्थम्॥

सवभेदादन्यत्रेमे ॥१९॥

एवं शब्दस्य सन्निचितप्रकारभदपरामर्शार्थत्वात्साशाच्छ ब्दोपस्थापितस्य च सन्निधानात् शाखान्तरगतस्य चानु क्रमत या सन्निधानाभावान्न कौषीतकिप्राणसंवादवाक्ये प्राणस्य .व- सिष्ठत्वादिभिर्गुणैरुपास्यत्वमपि तु ज्येष्ठश्रेष्ठत्वमात्रेणेति पूर्वः पशः। सिद्धान्तस्तु सत्यं सन्निहितं पराम्पृशति एवङ्करो न तु शब्दोपात्तमात्रं सन्नितिम् । किन्तु यच्छब्दाभिद्धितार्थनान्त रोकतया प्राप्तं तदपि चि बुदै संन्निहितं सन्निहितमेव ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६००&oldid=141635" इत्यस्माद् प्रतिप्राप्तम्