पृष्ठम्:भामती.djvu/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा-२ रु.४०]
[५७५]

योज्यप्रयोजने कर्मणि लोकशखयोः प्रसिद्धः । तद्यथा । ऽऽरोग्यकामो जीर्णे भुञ्जीत । एष सुपन्था गच्छतु भ वाननेनेति । न त्वाशदिरिव नियोक्तृप्रयोजनस्तत्राभिप्रा यस्य प्रवर्तकत्वात् तस्य चापैरुषेये ऽसंभवात् । अस्य चोपदेशस्य नियोज्यप्रयोजनव्यापारविषयन्वमनुष्ठानपेक्षिता नुकूलव्यापारगोचरत्वमाभिरुपपादितं न्यायकणिकायाम् । तथा च खर्गकामो यजेतेत्यादिषु स्खर्गकामादेः समीक्षितो पाया गम्यन्ते यागादयः। इतरथा तु न साधयितारम नुगच्छेयुः । तदुक्तदृषिणा । असाधकं तु तादर्थादिनि । अनुष्ठानपेक्षितोपायतारथितप्रवर्तनामात्रार्थत्वे यजेतेत्यादी नामसाधकं कर्म यागादि स्यात् साधयितारं नाधिगच्छे दित्यर्थः । न चैते थे साक्षाद्भावनाभाव्या अपि कर्नपेक्षित साधनताविध्युपचितमर्यादा भावनोद्देया भवितुमर्घन्ति । येन पुंसामनुपकारकाः सन्तो नाधिकारभाजो भवेयुः । दुःखत्वेन कर्मणां चेतनसमीक्षनास्पदत्वात् । सर्गादीनां तु भावनापूर्वरूपकामनोपधानाच्च । प्रत्यात्मकत्वाच्च । ना मपदाभिधेयानामपि पुरुषविशेषणानामपि भावनोद्देश्यता लक्षणभाव्यत्वप्रतेन । फलाथप्रवृत्तभावनाभाव्यत्वलक्षणन च यागादिसाध्यत्वेन फलार्थप्रवृत्तभावनाभाव्यत्वरूपस्य फल साध्यत्वस्य समप्रधानत्वाभावनेकवाक्यसमवायसंभवात् भाव नाभाव्यत्वमात्रस्य च यागादिसाध्यत्वस्य करणेप्यविरोधात्। अन्यथा सर्वत्र तदुच्छेदात् । परश्वादेरपि दािदिषु तथा


(१) वेदे इति ? अषिकम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५८०&oldid=141599" इत्यस्माद् प्रतिप्राप्तम्