पृष्ठम्:भामती.djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२. १६]
[भामती]
[५६०]

वगमयतगमेनाविद्याया निरस्तत्वात् । तस्मान्नियोज्याभा वादपि न नियोगः । तदिदमुक्तं “जोवोनाम प्रपञ्चपक्ष स्यैवेति । अपि च ज्ञानविधिपरत्वे तन्मात्रात्तु शन स्यानुत्पत्तेस्तत्त्वप्रतिपादनपरत्वमभ्युपगमनयं तत्र वरं त त्वप्रतिपादनपरत्वमेवास्तु तस्यावश्याभ्युपगन्तव्यत्वनोभयवा दिसिद्धत्वात् । एवं च कृतं तत्त्वज्ञानविधिनेत्याह । "ी याभिमुखस्यापीति । न च ज्ञानाधाने प्रमाणानपेशस्या स्ति कश्चिदुपयोगो विधेरेवं द्वि तदुपयोगो भवेद्यद्यन्यथाकारं ज्ञानमन्यथादधीत । न च तच्छक्यं वापि युक्तमित्याह । "न च प्रमाणान्तरेणेति । किं चान्यन्नियोगनिष्ठतयैव च पर्यवस्यत्याम्नाये यदभ्युगतं भवद्भिः शाखपर्यालोचनया ७ नियोज्यब्रह्मात्मत्वं जीवस्येति तदेतच्छत्रविरोधादप्रमाण कम् । अथैतच्छाखमनियोज्यब्रह्मात्मस्त्रं च जीवस्य प्रति पादयति जोषं च नियुक्तं तनोद्यर्थे च विरुद्धार्थं च स्या दित्याह । ‘अथे"ति । दर्शपैर्णमासादिवाक्येष जीवस्यानि योज्यस्यापि वस्तुतो ऽध्यस्तनियोज्यभावस्य नियोज्यता यु क्त नदि तद्वाक्यं तस्य नियोज्यतामाझ । अपि तु लै किकप्रमाणसिद्t नियोज्यतामाश्रित्य दर्शपूर्णमासै विधत्ते। इदं तु नियोज्यतामपनयति च नियुक्तं चेति दुर्घटमिति भावः । “नियोगपरतायां चेति । पैर्वापर्यालोचनया पे दान्तानां तत्त्वनिष्ठता श्रुता न श्रुता नियोगनिष्ठतेत्यर्थः । अपि च नियोगनिष्ठत्वे वाक्यस्य दर्शपैर्णमासकर्मणइ वापूर्वावान्तरव्यापारादात्मज्ञानकर्मणोष्यपूर्वावान्तरव्यापारा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५६५&oldid=141577" इत्यस्माद् प्रतिप्राप्तम्