पृष्ठम्:भामती.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा.१.९]
[५२७]

को दोषः। अयं दोषः। यतः श्रुतिसामान्यातिक्रम इति। एवं चि श्रुतिसामान्यं कल्पेत यदि येन रूपेण येन च । क्रमेणाप सोमभावस्तेनैव जीवस्यापि सोमभावो भवे त् । अन्यथा तु न श्रुतिसामान्यं स्यात् । तस्मात्परिष्वक्ता परिष्वक्तरंक्षणविशये शुनिसामान्यानुरोधेन परिबक्तरंक्षणं निश्चीयते । अतो दधिपयःप्रभृतयो द्रवभूयस्वादापो हुताः सूक्ष्मीश्वना इष्टादिकारिणमाश्रिता नेन्धनेन विधिना देवे श्यमाने डुतः सत्य अचुनिमय्य इष्टादिकारिणं परिवेष्ट्यं स्वर्गं लोकं नयन्तीति । चोदयति। "नन्वन्या श्रुतिरिति । अयमर्थः । एवं हि सूक्ष्मदेहपरिष्वक्तो रचेत् यद्यस्य स्थ लं शरीरं इतो न भवेत् । अस्तित्वस्य वर्तमानस्थूल शरीरयोगः आदेहान्तरप्राप्तेरवणजलयुकानिदर्शनेन, त" स्मान्निदर्शनश्रुतिविरोधान्न स्वच्मदेहपरिष्वक्तो रंदतीति, प रिचरति । “तत्रापीति । न तावत्परमात्मनः संसरणसंभवः । तस्य नित्यश्वबुदमुक्त खभावत्वात् किंतु जीवानाम् । परमा त्वैव चोपाधिकल्पितावच्छेदो जीव इत्याख्यायते, तस्य च देचेन्द्रियादेरुपाधेः प्रादेशिकत्वान्न तत्र संदेहान्तरं गन्तुम ईति । तस्मात्सूक्ष्मदेहपरिष्वक्तो रंहतिकमेपस्थापितः प्र तिपत्तव्यः । प्राप्तव्यो यो देहस्तद्विषयाया भावना या उ त्पादनाया दीर्घभावमात्रं जलुकयोपमीयते । सांख्यान कल्यनामाइ। “व्यापिनां करणाना’मिति । आइंकारिक त्वात्करणानामहंकारस्य च जगन्मण्डलव्यापित्वात्करणा नामपि व्यापितेत्यर्थः । बैद्धन कख्यनामाच । ‘केवल

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३२&oldid=141540" इत्यस्माद् प्रतिप्राप्तम्