पृष्ठम्:भामती.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ज३ पा-१ सू.२ ]
[भामती]
[५२४]

अद्यादित्वेन पचधा प्रविभज्य पश्चसु थुप्रभृतिषु अग्रिषु नव्यत्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विवशन्या श्रुतिः। ‘असं वाव लोको रौतमाशिरित्यादि । अत्र सायंप्रातर निधचाहुती जुने पयआदिसाधने अझपूर्वमावनीया प्रिसमिडूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्जादिकारकभाविते चान्तरितं क्रमेणोक्षस्य द्युलोकं प्रविशन्यै सहभने झ्व इव्यपयप्रभृत्यसंबन्धादपशब्दवाच्ये श्रद्वाहतुकत्वाच्च अदृश ब्वाथे तयोरायुधुघोरधिकरणमग्रिरन्ये च समिधूमार्चि रङ्गारविस्फुलिङ्गा रूपकत्वेन निर्दिश्यन्ते । असै वाव युलोको गैनमामिः । यथाभिधानाधिकरणमाऽवनय एवं श्रद्धाशब्दवाच्याश्रिोत्राद्युतिपरिणामावस्थारूपाः सूक्ष्मा या आपः । अद्भावितास्तदधिकरणं द्युलोकः । अस्यादि त्य एव समिन् तेन दोहोसैौ द्युलोको दोयने ऽतः समिन्धनात् समित् तस्यादित्यस्य रसयो धूमा इन्धनादि वादित्याद्रश्मीनां समुत्यानादद्भरर्चिप्रकाशसामान्यादि कार्यत्वाच्च । चन्द्रमा अङ्गारोचिषः प्रशमे अभिव्यक्तते । नक्षत्राण्यस्य विस्फुलिङ्गाश्चन्द्रमसङ्गारस्यावयवाइव विप्र कीर्णनासामान्याविस्फुलिङ्गातदेतसित्रप्ने देवा यजमान प्राणा अग्न्यादिरूपा अधिदेवम् । अझ जुति अझ चोक्ता । पर्जन्यो धाव गैौतमाप्तिः पर्जन्यो नाम वृष्युप करणाभिमानी देवताविशेषस्तस्य वायुरेव समित् वायुना चि पर्जन्योनिः समिध्धने पुरोवान्मदिप्राबल्ये वृष्टिदशनात् । अत्रं धूमः धूमकार्यत्वान् धूमसादश्याच विद्युदि प्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२९&oldid=141537" इत्यस्माद् प्रतिप्राप्तम्