पृष्ठम्:भामती.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२पा-४.११]
[५१५]

तु प्राणान्तरासंभवि देद्रियविधारणकारणं प्राणः । तत्र श्रुतिप्रबन्धेन दर्शितं न केवढं शरीरेन्द्रियधारणमस्य का र्यम् । अपि च

पञ्चवृत्तिर्मनोवद् व्यपदिश्यते ॥१२॥

विपर्ययो मिथ्याज्ञानमतधूपप्रतिष्ठम्। यथा मरुमरीचि कादिषु सलिलादिबुद्धयः। अनडूपप्रतिष्ठता च संशयेप्यस्ति तस्यैकाप्रतिष्ठानात् । अतः सोपि संष्टचेतः। शब्दशनानु पाती वस्तुह्यन्यो विकर्षपः । यद्यपि मिथ्याज्ञानेप्यस्ति वस्तु न्यता तथापि न तस्य व्यवचरक्तास्ति । अस्य तु पण्डितरू पविचारासस्यापि शब्दशनमाच्या व्यवचारहेतुभावो स्येव । यथा पुरुषस्य चैतन्यमिति । नह्यत्र घट्यर्थः संबन्धो स्ति तस्य भेदाधिष्ठानत्वात् । चैतन्यस्य पुरुषादत्यन्ताभेदान् । यद्यपि चात्राभावप्रत्ययालम्बना वृतिर्नव्यते तथापि विक्षेप संस्कारलक्षणा मनोवृत्तिरिक्षस्यैवेति (१) सर्वमवदातम् ॥

अणुथ ॥ १३ ॥

समधिभित्रैकैरिति विभुत्वश्रवणाद्विभुः प्राणः सममुषिणेऽ त्याद्यास्तु भृतयो विभोरप्यवच्छेदाङ्गविष्यन्ति । यथा विभुन आकाशस्य कुट(२)करकाद्यवच्छेदात्कुटादिसाम्यमिति प्राप्त आच । “अणुछ”। उक्लोन्तिगत्या गतिधृतिभ्य आध्यात्मि कस्य प्राणस्यावच्छिन्नता न विभुत्वम् । दुरधिगमतामात्रेण च शरीरव्यापिनोष्यणुत्वमुपचर्यते न त्वणुत्वमित्युक्तमधस्ता


(१) रिहास्यैयेतो-पा० १ ।
(२) कुटो पट इति कल्पतरौ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२०&oldid=141527" इत्यस्माद् प्रतिप्राप्तम्