पृष्ठम्:भामती.djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-३.४२]
[भामती]
[५०२]

यंगतस्य समस्तजीवगतवेदनांनुभवप्रसङ्ग इति वरं संसार एव मुक्तस्तत्र चि स्वगतवेदनामात्रानुभवान् न भरि दुःख मनुभवति । मुक्तस्तु सर्वजीववेदनाभागिनि प्रयत्नेन मु तिरनर्थबहुलतया परिवर्तव्या स्यादिति । तथा भेदाभे दयोः परस्परविरोधिनोरेकत्रासंभवान्नांशत्वं जीवानाम्। न च ब्रह्नौव सदसन्तस्तु जीवा इति युक्तं सुखदुःखमुक्तिसं सारव्यवस्थाभावप्रसङ्गादनुज्ञापरिहाराभावप्रसङ्गाच्च । तस्मा जीवा एव परमार्थसन्तो न ब्रह्मकमइयम् । अद्वैतभृतयस्तु जातिदेशकालाभेदनिमित्तोपचारादिति प्राप्ते ऽभिधीयते । अनधिगतार्थावबोधनानि प्रमाणानि विशेषतः शब्दः । तत्र भेदो लोकसिद्धत्वान्न शब्देन प्रतिपाद्यः । अभेदस्वनधिगत त्वादधिगतभेदानुवादेन प्रतिपादनमर्हति । येन च वाक्य मुपक्रम्यते मध्य च परादृशेने अन्ते चोपसंह्रियते तत्रैव तस्य तात्पर्यमुपनिषदश्चाहैतोपक्रमतत्परामर्शतदुपसंचारा अ हैतपरा एव युज्यन्ते । न च यत्परास्तदैपचारिकं युक्त मभ्यासे वि भयस्वमर्थस्य भवति नाल्पत्वमपि प्रागेवो पचरितत्वमित्युक्तम् । तस्माद्दैते भाविके स्थिते जीवभावः स्तस्य ब्रह्मणो ऽनाद्यनिर्वचनीयाविद्योपधानभेदादेकस्येव बि बस्य दर्पणाद्युपाधिभेदात्प्रतिबिम्बभेदाः । एवं चानुज्ञापरि चारै। लैकिकवैदिक दुखदुःखमुक्तिसंसारव्यवस्था चोपप द्यते । न च मोक्षस्यानर्थबहुलता यतः प्रतिबिम्बानामिव श्यामतावदाततादिीवानामेव नानावेदनाभिसंबन्धा ब्रह्म णस्तु बिम्बस्येव न तदभिसंबन्धः । यथा च दर्पणापनये

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५०७&oldid=141514" इत्यस्माद् प्रतिप्राप्तम्