पृष्ठम्:भामती.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[त्र-२ पा- ३ -४०]
[४६७]

च जीवो ऽवयवान्तरानपेक्षः खशरीरं व्यापारयत्येवं मनः प्रभृतीनि तु करणान्तराणि व्यापारयतीति प्रमाणसिद्धे नियोगपर्यनयोगानुपपत्तिः । पूर्वपक्षचेढननुभाष्य दूषयति । “यक्त’मिति । यत्परं वि शाखं स एव शाखार्थः । क र्जपेक्षितोपायभावनापरं तद् न कर्तुस्वरूपपरम् । तेन यथा लोकसिद्धं कर्तारमपेच्य स्खविषये प्रवर्तमानं न पुंसः स्ख भाविकं कर्तृत्वमवगमयितुमुत्सहते, तस्मात्तत्त्वमसत्याद्युप देशविरोधादविद्याकृतं तदवतिष्ठते । चोदयति । ननु सन्ध्ये स्थान”इति । औपाधिकं किं कर्तृत्वं नोपाध्यपगमे संभवतीति स्वाभाविकमेव युज्यतइत्यर्थः । अपि च यत्रा (पि करणमस्ति तत्रापि केवलस्यात्मनः कर्तृत्वश्रवणात् भाविकमेव युक्तमित्याच । "तथोपादानेपी’ति । सदेतत्प रिहरति । “न तावत्सन्ध्य”इति । उपाध्यपगमो ऽसिद्ध न्तःकरणस्योपाधेः सन्ध्येप्यघस्थानादित्यर्थः । अपि च खने यादृशं ज्ञानं तादृशो विदारोपीत्याह । “विचारोपि च तत्रेति । “तथोपादाने ऽपी’ति । यद्यपि कर्तुविभक्तिः केवले कर्तरि श्रयते तथापि कर्मकरणेपधानकृतमस्य कर्तृत्वं न श्रद्दस्यः नचि परश्चायश्छेत्ता केवलुश्छेत्ता भवति । ननु यदि न ठेवलस्य कर्तृत्व,मपि तु करणा दिसचितस्यैव, तथा सति करणादिष्वपि कर्तुविभक्तिः स्यात्र चैतदस्तीत्याच । ‘भवति च लोक'इति । क रणदिष्वपि कर्तुविभक्तिः कदा चिदस्येव विवशवशादि त्यर्थः । अपि चेयमुपादानश्रुतिः ‘करणव्यापारोपरममा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५०२&oldid=141450" इत्यस्माद् प्रतिप्राप्तम्