पृष्ठम्:भामती.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-३.७]
[भामती]
[४७८]

तदास्तां तावत् ॥

तेजतस्तथdह ॥ १० ॥

यद्यपि वायोरग्निरित्यपादानपञ्चमी कारकविभक्तिरुप पदविभक्तेर्बलीयसीति नेयमानन्तर्यपरा युक्ता , तथापि ब हुश्रुतिविरोधेन दुर्बलायुपपदविभक्तिरेवात्रोचिता । ततश्च नन्तर्यदर्शनपरेयं वायोरग्निरिति श्रुतिः । न च साशाज व्रजत्वसंभवे तद्दश्यवेन तज्जवं परम्परयाश्रयितुं युक्तम्। वाजपेयस्य पश्ए()यूषवदिति प्राप्तम् । एवं प्राप्ते उच्यते । युक्तं पर्यागवाजपेययोरङ्गाङ्गिनोर्नानावात्तत्र साक्षाद्वाज पेयासंबन्धे केशेन परम्पराश्रयणम् । इङ तु । वायोर्बह्व विकारस्यापि ब्रह्मणो वस्तुतोनन्यत्वाद्युपादानन्वे साशा देव ब्रह्मोपादानस्योपपत्तेः कारकविभक्तेर्बलीयस्वानुरोधे नोभयथोपपद्यमानाः शुनयः कांस्यभोजिन्यायेन नियम्य न्तइति युक्तमिति राखान्तः। ‘पारम्पर्यजन्मेपी"ति । भेदक स्पनाभिप्रायं यतः पारमार्थिकमभेदमाच। "वायुभावापन्नं ब्र दी”ति । “यथा तस्याः टन"मिति तु दृष्टान्तः परम्परा मात्रसाम्येन न तु सर्वथा साम्येनेति सर्वमवदातम् ॥

आपः ॥ ११ ॥

निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥

पृथिव्यधिकाररूपशब्दान्तरेभ्यः॥१२॥

अनशब्दोयं व्युत्पत्त्या च प्रसिद्धा च श्रीचियवादै त


(१) ‘पशु' इति नस्ति । १ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४८३&oldid=141266" इत्यस्माद् प्रतिप्राप्तम्