पृष्ठम्:भामती.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा३ .७]
[४७७]

सदेकखभावस्येत्यत्यसंभवः । कुतः । ‘अनुपपत्तेः । स देकखभावं च ब्रह्म शूयते तदसति बाधके नान्यथयितव्य म् । उक्तमेतद्विकाराः सत्वेनानुद्धता अपि कतिपयकाल कलातिक्रमे विनश्यन्ते दृश्यन्तइत्यनिर्वचनोयास्त्रैकाल्याव छेदादिति । न चात्मा तादृशस्तस्य श्रुतेरनुभवादा(१) व र्नमानैकखभावत्वेन प्रसिद्धेस्तदिदमाच । ‘सन्मात्रं वि ब्र चेति । एतदुक्तं भवति । यत्खभावादिचलति तदनिर्वच नयं निर्वचनयोपादानं युक्तं न तु विपर्ययः । यथा - ञ्जूपादानः सप न तु सपोपादाना रज्जुरिति । ययोस्त स्वभावादयुतिस्तयोर्निर्वचनययोर्नुपादेयोपादानभावो, य था रज्जुशुक्तिकयोरिति । न च निरधिष्ठानो विभ्रम इ त्याच । "नाप्यसत” इति । न च निरधिष्ठानभ्रमपरम्प रानादितेया च । "मूलप्रकृत्यनभ्युपगमे ऽनवस्थाप्रसङ्गा दि”ति । पारमार्थिको चि कार्यकारणभावो ऽनादिर्नान वस्थया दुष्यति । समारोपस्तु विकारस्य न समारोपितो पादान इत्युपपादितं माध्यमिकमतनिषेधाधिकारे तदत्र न प्रस्मर्तव्यम् । तस्मान्नासदधिष्ठानविभ्रमसमर्थना ऽनादित्वेनो चिनेम्यर्थः । अग्निविस्फुलिङ्गश्रुतिौपाधिकरूपापेक्षया ने तव्या । शेषमतिरोचितार्थम् । ये तु गुणदिक्कालोत्पत्ति विषयमिदमधिकरणं वर्णयचनुतैः सननुपपत्तेरिति - शेन व्याख्येयमविरोधसमथुनप्रस्तावे चास्य सङ्गतिर्वक्तव्या। अबादिवदिक्कालादीनामुत्पत्तिप्रतिपादकवाक्यस्यानवगमात् ।


(१२) रनुभवाच|-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४८२&oldid=141265" इत्यस्माद् प्रतिप्राप्तम्