पृष्ठम्:भामती.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.३.८]
[भामती]
[४७६]

क्षमेतदट्ठमिति द्वयोरहृतत्वमुक्वा पुनः पवनस्य विशेषे णञ्च । “सैषाऽनस्तमिता देवता यद्वायुर्भरिति । तस्मादभ्या सान्नापेक्षिकं वायोरंऋनत्वमपि तु औत्पत्तिकमेवेति प्राप्तं, तदिदमुक्तं भाष्यकृता । “अस्तमयप्रतिषेधादवतत्वश्रवणश्चे’- ति । चेन समुच्चयार्थेनाभ्यासो दर्शितः । एवं प्राप्त , उच्यते । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्प्रतिज्ञावाक्यार्थस्य प्राधा न्यात्तदुपपादनार्थत्वाच वाक्यान्तराणां तषामपि चहुँतक्रम प्रतिपादकानां मातरिश्वोत्पत्तिप्रतिपादकानां बहुलमुप लव्धेर्गुरुभ्यस्ताभ्याममूषां मुनीनां बलीयस्वादेतदनुरोधे नादृतत्वास्तमयप्रतिषेधावापेक्षिकत्वेन नेतव्याविति । भूयसीः शुतीरपेच्य हे अपि श्रुती शब्दमात्रमुक्ते ॥

सभवस्तु सतो ऽनुपपत्तेः ॥ ९ ॥

ननु न चास्य कश्चिज्जनितेयात्मनः सतो ऽकारणत्व श्रुनेः कथमुत्पत्याशङ, न च वचनमदृष्टा पूवः पश इति यक्तमधातवेदस्य ब्रह्मजिज्ञासाधिकाराददर्शनानुपपत्तेरत आच । “वियत्यवनयोरिति । यथा दि वियत्पवमयोर स्कृतत्वानस्तमयत्वश्रुतं श्रुत्यन्तरविरोधादापेशिकवेन नीते । एवमकारणत्वश्रुतिरात्मनोलिविस्फलिङ्गदृष्टान्तश्रुतिविरोधात्म माणान्तरविरोधाच्चापेक्षिकत्वेन व्याख्यातव्या । न चात्म नः कारणवत्वे ऽनवस्था लोदगन्धितामावहत्यनादित्वात्का यंकारण(९)परम्पराया इति भावः । “तथा विकारेभ्यः इति । प्रमाणान्तरविरोधो दर्शितः । एवं प्राप्ते, उच्यते ।


(१) कार्यकारणभाव-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४८१&oldid=141264" इत्यस्माद् प्रतिप्राप्तम्