पृष्ठम्:भामती.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२५.३.१२]
[४७९]

विकारे चेदने. प्रवर्तते । शुनिया प्रकरणाद्वलीयसी, सा च वाक्यशेषेणोपोइलिता यत्र च चन वर्षतीर्येतेन, तस्माद भ्यवद्यार्थी मीडियवाद्यवानयो जायतइति विवक्षितम् । कार्यमपि चि संभवति कस्य चिददनीयस्य, नचि पृथि व्यपि कृष्ण चोचितादिरूपाया अपि दर्शनात् । ततश्च श्रुत्यन्तरेणछः पृथिवी , पृथिव्या ओषधय इत्यादिना वि रोध, इति पूर्वः पक्षः । श्रुग्योर्विरोधे वस्तुनि विकल्पानु पपत्तेरन्यतरानुगुणतयान्यतरा नंतव्या । तत्र किमद्यः पृ थिवति पृथिवशब्दोत्रपरतया नीयतामुतानमसृजतेत्यत्र शब्दः पृथिवीपरतयेति विशये मद्वाक्षताधिकारानुरोधान् ‘प्रायिककृष्णरूपानरोधाच्च तद्यदप शर आसीदिति च पुनः श्रुत्यनुरोधाच वाक्यशेषस्य चान्यथाप्युपपत्तेरन्नशब्दो नकारणे पृथिव्यामिति रावन्तः ॥

तदभिध्यानादेव तु तल्लिङ्गात्सः ॥१३॥

खष्टिक्रमे भूतानामविरोध उक्त इदानीमाकाशादिश्चता धिष्ठात्र्यो देवताः किं खतन्त्र एवोत्तरोत्तरभूतसर्गे प्रवर्तन्त उत परमेश्वराधिष्ठिताः परतन्त्रा इति । तत्राकाशाद्वायुर्वा योरग्निरिति स्खवाक्ये निरपेशण श्रुतेः खयं चेतनानां च चेतनन्तरापेक्षायां प्रमाणाभावात्प्रस्तावस्य च लिङ्गस्य च पारम्पर्येणापि मूलकारणस्य ब्रह्मण उपपत्ते, खतन्त्र णामेवाकाशादीनां वाय्वादिकारणत्वमिति जगतो ब्रह्मयो निवव्याघात इति प्राप्तम् । एवं प्राप्ते ऽभिधीयते । आ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४८४&oldid=141267" इत्यस्माद् प्रतिप्राप्तम्