पृष्ठम्:भामती.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२१२]
[भामती]
[४८०]

काशाद्वायुरित्यादय आकाशादीनां कवचानामुपादानभाव माचक्षते, न पुनः खातन्त्रयेणाधिष्ठात्तन्वम् । न च चेत नानां कार्यं सातन्त्र्यमित्येतदयैकान्तिक, परतन्त्राणा मपि तेषां बहुलमुपलब्धेर्भूत्यान्तेवास्यादिवत् । तस्मालि प्रस्तावसामञ्जस्याय स ईश्वर एव तेनतेनाकाशादि भावेनोपादानभावेनावतिष्ठमानः खयमधिष्ठाय निमित्तका रणभूतस्तंतं विकारं वाय्वदिकं व्रजतीति युक्तम् । इत रथा लिङ्गप्रस्तावे । क्लेशिते स्यातामिति । ‘परमेश्वराव शवश’दिति । परमेश्वर एवान्तर्यामिभावेनाविष्ट ईश्चि ता, तस्मात्सर्वस्य कार्यजातस्य साशात्परमेश्वर एवाधिष्ठा ता निमित्तकारणं न वकाशादिभावमापन्नः । आकाशा दिभावमापन्नस्तपादानमिति सिद्धम् ।

विपर्ययेण तु क्रमो ऽत उपपद्यते च ॥ १४ ॥

उत्पत्तै मञ्चभूतानां क्रमः श्रुतो नाप्यये ऽप्ययमात्रस्य श्रुतवान् । तत्र नियमे संभवति नानियमो व्यवस्थारचितो चि सः । न च व्यवस्थायां सत्यामव्यवस्थां युज्यते । तत्र क्रमभेदापेशाय किं दृष्टोष्ययक्रमो घटादीनां मद्मभृता ययक्रमनियामकोखाचे, औत उत्पत्तिक्रम इति विशये तस्य औतान्तरमभ्यर्दितं समानजातीयतया तस्यैव बुद्धि सान्निध्यात् । न दृष्टंविजातीयवान्। तक्षारांतेनै


(१) विजातीयवात-पा० १ | २॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४८५&oldid=141375" इत्यस्माद् प्रतिप्राप्तम्