पृष्ठम्:भामती.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा-२ द.२८]
[भामती]
[४४८]

वंत्तरकालय "रिति । अपि च भेदाश्रयः कर्मफलभावे नाभिन्ने शने भवितुमर्हति । न खलु क्दाि छिद्यते किं तु दारु, नापि पाकः पयते ऽपि तु तण्डुलाः । तदिश पि न शानं स्खांशेन ज्ञेयमात्मनि वृत्तिविरोधादपि तु त दतिरिक्तोर्थः । पाया इव । तण्डुलाः पाकातिरिक्त इति । भूमिरचनापूर्वकमाच। किं चान्यद् विशनं विशनमित्यय भ्युपगच्छतेति । चोदयति । ‘ननु विशनस्य खरूपाति रिक्तग्राइझवे” इति। अयमर्थः । खरूपादतिरिक्तमर्थं चे विज्ञानं ज्ञाति ततस्तदप्रत्यक्ष सनार्थं प्रत्यक्षयितुमर्हति । नदि चरव तनिलीनमथै कं चनातिशयमाधत्ते येनार्थ मप्रत्यहं सत्प्रत्यक्षयेदपि तु तत्प्रत्यक्षतैवार्थप्रत्यक्षता । यथा हुः । ‘अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति । त चेद् ज्ञानान्तरेण प्रतीयेत तदप्रतीतं नार्थविषयं ज्ञानमप रोशयितुमर्घति । एवं तत्तदित्यनवस्था । तस्मादनवस्थाया बिभ्यता वरं खत्मनि वृत्तिरास्थिता । अपि च यथा प्र दीपो न दीपान्तरमपेशत,एवं ज्ञानमपि न ज्ञानान्तरमपे क्षितुमर्हति समवादिति । तदेतत्परिहरति । "तदुभयम प्यसद्दिज्ञानग्रहणमात्रएव विज्ञानसाक्षियऽणाकाह्नुत्यादा दनवस्थाशानुपपत्तेः ” । अयमर्थः । सत्यमप्रत्यक्षस्योपलम्भस्य नार्थदृष्टिः प्रसिध्यति न तपलब्धारं प्रति तत्प्रत्यक्षत्वायोपल म्भान्तरं प्रार्थनोयम्, अपि तु तस्मिन्निन्द्रियार्थसंनिकर्षादन्त करणविकारभेदउत्पन्नमात्रएव प्रमातुरर्थश्चोपलम्भश्च प्रत्यक्ष भवतः। अथै चि निजीनखभावः प्रमातारं प्रति प्रत्यक्षत्वा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५३&oldid=141229" इत्यस्माद् प्रतिप्राप्तम्