पृष्ठम्:भामती.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र-२ पा.२ ष.२८]
[४४७]

चाध्यवस्यन्ति प्रतिपत्तरो न चैतदैकासये ऽवकरूयतइ त्याच । अपि च घटज्ञानं पटज्ञान’मिति । तथायीभे देपि विज्ञानभेददर्शनात्र विज्ञानात्मकत्वमर्थस्येत्याद । "त- था घटदर्शनं घट सरण’मिति । अपि च खरूपमात्रपर्यव सितं ज्ञानं ज्ञानान्तरवार्तानभिज्ञमिति ययभेदस्ते वै न गृहीते इति भेदोपि तङ्गतो न यद्यत इति । एवं झणि कश्यानात्मवादयोप्यनेकप्रतिज्ञातुदृष्टान्तज्ञानभेदसा ध्याः । एवं खमसाधारणंमन्यतो व्यावृत्तं लक्षणं यस्य तदपि यद्यावर्तते यतश्च व्यावर्वते तदनेकज्ञानसाध्धमेवं सामान्यलक्षणमपि विधिरूपमन्यापोचरूपं वा ऽनेकशन गम्यम् । एवं वास्यवासकभावो ऽनेकशनसाध्यः । एवम विद्योपप्लववशेन यत् सदसद्वर्मत्वं यथा नोलमिति सद्दमें, नरविषाणमीश्वर इत्यसङ्गर्मःअमूर्तमिति सदसद्भर्मः । श क्यं च शशविषाणममूर्ते वक्तुम् शक्यं च विज्ञानममूर्ते वतुम् । यथोक्तम् ।

अनादिवासनोद्धृतविकल्पपरिनिष्ठितः ।
शब्दार्थविविधो धर्म भावाभावोभयाश्रयः ॥ इति ।

एवं मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते येन मुच्यते तदनेकज्ञानसध्या । एवं विप्रतिपन्नं प्रतिपादयितुं प्रतिशेति यत्प्रतिपादयति येन प्रतिपादयति यश्च पुरुषः प्रतिपाद्यते यश्च प्रतिपादयति तदनेकज्ञानसाध्येयसत्येक जिन्ननेकार्थज्ञानप्रतिसंधातरि नोपपद्यते । तत्सर्वं विशनस्य स्खशालस्बनेनुपपन्नमित्याच । ‘अपि च द्वयोर्शनयेः पृ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५२&oldid=141228" इत्यस्माद् प्रतिप्राप्तम्