पृष्ठम्:भामती.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२.२८]
[४४६]

यान्सकरणविकारभेदमनुभवमपेक्षते, ऽनुभवस्तु अडोपि स छतथा चैतन्यबिम्बोक्षिणाय नानुभवान्तरमपेक्षते येनाग वस्था भवेत् । नास्ति संभवोनुभव उत्पन्नञ्च न च प्रमातुः प्रत्ययो भवति यथा नलादिः । तस्माद्यथा छेत्ता दिया छेषं वृशादि व्याप्नोति, न तु बिदा छिदान्तरेणनापि दैिव क्षेत्री’ किं तु सत एव देवदत्तादिः । यथा वा पक्ता पाक्यं पाकेन व्याप्नोति न तु पाकं पाकान्तरेण । नापि पाक एव पक्ता किं तु खत एव देवदत्तादिः। एवं प्रमाता प्रमेयं नीलादि प्रमया व्याप्नोति न तु प्रम प्रमान्तरेण, नापि प्रभेव प्रमात्री, किं त खत एव प्रमायाः प्रमाता व्यापकः । न च प्रमातरि कूटस्थनित्यचैतन्ये प्रमापेशासं भवो यतः प्रमातुः प्रमायाः प्रमात्रन्तरापेशायामनवस्था भ वेत् । तस्मात्सुद्युक्तं विशनश्रवणमात्रएव विशनसाक्षिणः प्रमातुः कूटस्थनित्यचैतन्यस्य दणाकाळानुरुपादादिति । यदुक्तं समत्वादवभास्यावभासकभावानुपपत्तेरिति । तत्रा च । “साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रपलभ्यभावो पपत्तेः” । मा भूद् ज्ञानयोः साम्येन चात्रागाद्दकभावो ज्ञात्ढशानयोस्तु वैषम्यादुपपद्यतएव । याञ्चाल्वं च ज्ञानस्य न ग्रावक१क्रियाजनितफलशालितया यथा बाह्यार्थस्य फखे फलान्तरानुपपत्तेः । यथाहुः । न संविदर्चने फल वादिति । अपि तु प्रमातारं प्रति । खतःसिद्दप्रकटतया आद्योप्यर्थः प्रमातारं प्रति सत्यां संविदि प्रकटः संविदपि


(१) प्रण-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५४&oldid=141234" इत्यस्माद् प्रतिप्राप्तम्