पृष्ठम्:भामती.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२.१७]
[भामती]
[४१८]

प्रत्ययन्ते क्षेत्वन्तराणीति, तषामयमानानां भावः प्रत्ययः समवाय इति यावत् । यथा षष्ठां धाठन समवायाबीज चेतुरझुरो जायते तत्र च पृथिवी धातुजंजस्य संग्रहकृत्यं करोति, यतोडुरः१) कठिन भवति । अब्धातुर्वाजं स्ने ध्यति. तेजोधातुर्वाजं परिपाचयति, वायुधातुर्वाजमभिनि ईरति, यतोदरो बीजान्निर्गच्छति । आकाशधातु बजस्या नावरणकृत्यं करोति । ऋतुरपि(२) बीजस्य परिणामं क रोति । तदेतेषामविकलानां धाढनां समवाये बीजे रो इत्यङ्गरो जायते नान्यथा । तत्र पृथिवधाननैवं भव त्वचं बजस्य संग्रचक्कृत्यं करोमीतियावदृतेनैवं भवत्य हं बीजस्य परिणामं करोतीति । अङ्रस्यापि नैवं भव त्यहमेभिः प्रत्ययैर्निर्वर्तित इति । तथाध्यात्मिक प्रतीत्य स मुत्पादो द्वाभ्यां कारणाभ्यां भवति वपनिबन्धतः प्रत्य योपनिबन्धतश्च । तत्रास्य वेढपनिबन्धी यदिदमविद्याप्रत्य याः संस्कारा यावज्जातिप्रत्ययं जरामरणादीति। अविद्या । चेन्नाभविष्यन्नैव संस्कारा अजनिष्यन्त । एवं यावज्जाति, जाति)चेनाभविष्यन्नैवं जरामरणादय उदपत्स्यन्त । त बाविद्याया नैवं भवत्यचं संस्कारानभिनिर्वर्तयामीति । सं स्काराणामपि नैवं भवति वयमविद्यया निर्वर्तिता इति । एवं यावज्जात्या अपि नैवं भवत्यहं जरामरणाद्यभिनिर्व


(१) यथाङ्करः-पा० २ ।
(२) ऊतुधातुरपिपा० २1
(3) जातिरिति २ पुस्तके नास्त |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२३&oldid=141168" इत्यस्माद् प्रतिप्राप्तम्