पृष्ठम्:नवरात्रप्रदीपः.djvu/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
नवरात्रपदार्थनिर्णयः

मानाऽधिकरण्यस्य प्रकृतेऽपि विद्यमानत्वात् । न च करणीभूतकर्मसामानाधिकरण्यं नामधेयत्वे साधकम्, न तु प्रथमान्तसामानाधिकरण्यमिति वाच्यम् । “अग्निहोत्रं जुहोति” इत्यत्रेव करणत्वस्योत्तरकालकल्प्यत्वात् । न च कालयोगेन नामधेयत्वे यादृशा कालवचनस्तादृशस्यैव कर्मनामधेयत्वम् । यथा दर्शद्विरात्रादिशब्दानाम्। प्रकृते तु न तथा कालवचनस्य पुल्लिङ्गत्वात् , कर्मवचनस्य च नपुंसकलिङ्गत्वदिति वाच्यम् । कालवचनस्याऽपि स्त्रीलिङ्गस्य पौर्णमासीशब्दस्य कर्मनामधेयत्वे 'पूर्णमास’ इति पुलिङ्गत्वविकारयोर्द्दर्शनात् । । न चायं पूर्णमासशब्दो न पौर्णमासिशब्दविकारः किं तु पूर्णो मासोऽस्मिन्निति व्युत्पत्तावन्यपदार्थस्य पुल्लिङ्गस्य तिथेर्विशेष्यत्वात्तिथिविशेषवचन एव । तेन नायं दृष्टान्त इति वाच्यम् । “लिङ्गमशिष्यं लोकाश्रयत्वात्तस्य” इति महाभाष्यकारवचनाऽनुरोधेन लिङ्गमात्रविकारस्याऽप्रयोजकत्वात् । किं च

नवरात्राभिध कर्म नक्तव्रतमिति श्रुतम् ।