पृष्ठम्:न्यायमकरन्दः.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ न्यायदीपावलिः। र्शिताउँसमुस्थत्वमबधनीयार्थवं च । नाद्य ’ । सिद्धसाधनात । द्वि तीथे तु साक्षादूरजत स मुरथवम् । यदि रजतज्ञानस्य सध्यमध्यक्ष बाध । रजताभवस्याध्यक्षवत् । परस्परय चेत् । सिद्धसाधनम् । रजनुभवस कारोद्बोधद्वारेणेद रजतमिति ज्ञान प्रति रजतस्य कारणत्वोपपत्तेः । तृतीये प्रत्यक्षबध स्थष्ट एव । नेदं रजतमिति बधस्य सिद्धत्वात् । नायं ज्ञनाथेयंबधःकिन्तर्हि, व्यवहारस्ये ति चेन्न । अतदर्थिनो व्यवहारानुत्पत्तो, नेदं रजतमिति ज्ञानस्य च। धकत्वप्रसङ्गात् । अपिच । पराश्युपगतभ्रमन्तिपीकरणे स्यादू आ अयसिद्धि•। रजतस्मरणपक्षीकरणे तु यथार्थत्वसधने सिद्धस धन मिति । तदेवं विपरीतज्ञानसम्भवात् स्वगचर एवच्च् प्रवत केति प्रयोजकाङ्गीकारेपि उभयनुगतिसिद्धेः । एतेनैतदपास्तं यदहु - समीiहतसाधनरजतांचवेक पुरो वर्तिनीच्छ ततः प्रवृत्तिरिति पारम्पर्येणाविवेक प्रवृति प्रसूते इते चिबैकग्रहनिबन्धनायामिच्छयम भेद ग्रहबन्धनोपेतापि के न स्य छोष्टवत् । तथाचोपादानोपेक्षायामाभत आकृष्यमाणो विषमां द शमाविशेत् । भेदग्रहदुपेक्ष, नभेदग्रहादति चेद्, इच्छापि सन् मीहितसाधनेन पुनस्तदविवेकिनि । नियमकानुपलम्भश्चेदू इतर आपि तुल्य पर्यनुयोग. । लघुप्रयोजकाीकारे तु अस्मन्मतेऽपि मम समाधानम् । विपरीतज्ञानसम्भवच्चोभयानुगतलभः। यत् पुनरुच्यते- विपरीतख्यातिपक्षे शनं सकारमापनांदे ति । तदप्यसत् । अनिर्वाच्य पक्षे खल्वलीकये झनक्षेययोरीकराद श दूषणम् । अन्यथाख्यातिपतेऽव्ययथाव्यवहारवदयथज्ञानस्यपि विषयकरविधुरस्य सम्भवे किमनुपपन्नम् । यथाव्यवहार न iहे विषयो नास्तीति व्यवहारतदकारस्तथैव यथाशनं विषयभत्रे sपि न चिशनस्य विषयाकारताप्रसङ्ग । पुरोवर्तिनि रजतकरम तरेण रजतचितीय हरगोचरतावदन्तरेणेव रजताकारं तथा वधशनगाचरतपपत । तदेव विपक्षबधकतर्कोपपत्तेर्नाप्रयोजक इति स्थितम् । नच विरुद्ध । साध्यविपरीतव्याप्तिवैधुर्यात् । स्यान्मन रजतवत्तदुपायेऽपि पुरोवर्तिनि रजतार्थितrधीन प्रवृत्तिः। नच स पुरोवर्तिगोचररज तविज्ञानपूर्विकेयनैकान्तिक ना हेतोरिति । तदसत् । न हि रजतोपाये ९ A P ५