पृष्ठम्:न्यायमकरन्दः.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायदीपावलिः । १६९ रजतार्थितधीना प्रवृत्तिरपि तु तदुपायार्थिताधीना । यस्तु फलार्थि तामत्र मधनप्रवर्तिकां मन्येत तस्यान्यर्थत चेदन्यत्र प्रवर्निका स्यादतिप्रसङ्गः । तसrश्वने एवेति नियम न तिष मङ्ग इति चेन्न । अज्ञात ऽपि तरसधने प्रवृत्त्यापतत् । तमाऽनझनमपि तत्सहका रीतचेत् । एवमपि प्रतिग्रहकृषिवाणिज्य घrतुप्रयोगद्यनेकंपायपरि शनमम्भवे ऽपि कथं कस्य चिदेव कुत्रचिदेव धातुप्रयोगकृषि मेवादौ प्रवृत्तिर्न चेत् साधनभईच्छा नियामक । तस्मात् फलेच्छोःपादन मनन्तरं सञ्जातसाधनभेदस मीहयैव साधनभेदे प्रवृत्तिरिति सांप्रतम्। तथाच न।ऽनेकriतक इति । नाप्यनध्यवसितः । सपक्षगामत्वात् । नापि कलातीतः। बाधकप्रमाणनिरूपणात् । नापि सgiतपक्षः । प्रतिप्रयोगाभावात् । विवदध्यासिता प्रवृत्तिर्विवक्षितरजतज्ञानपूर्चि का न भवति शुक्तिप्रवृत्तित्वात् । उभयसिद्धयुक्तिप्रवृत्तिवादिति - न्न । शुक्तगोचरत्चविंची विरोबेऽपि भ्रान्तरजतार्थिनो विक्षनरजनशान पूर्विका, नान्यस्येति व्यवस्थायां विरोधाभचाद् व्याप्यधमद्भः । अन्यथा रजतविवेकनिबन्धनत्वनिराकरणेऽध्युक्तहेतुप्रवृत्त क. प्र तकारस्तता न सप्रतिपक्षताऽपीति सिद्धम् । सम्यग्रजतप्रवृतौ च सध्यादिसम्प्रतिपत्तेर्न सध्यविकलतादिदृष्टान्तदोषोऽपीति सर्वम् अनवद्यम ॥ सत्रन्ता मतिमतः सरस्वतीचन्द्रिकां विशदाम् । आनन्दबंधकृतिनः प्रसरन्तीं पूर्णदिङ्कचक्रम् ॥ १ ॥ इति श्रीमदानन्दबोधभट्टरकसुश्रुकृता न्यायदीपावलिः सम्पूण । शुभ भूयात् ।