पृष्ठम्:न्यायमकरन्दः.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायदीपावलिः । २ ३ sसत्त्रविनिश्चयेन संवित्ति सत्तासतयोनिंश्चये स्वसंवेद संवेदनाऽयुप गमहनि । व्यभिचारि च ये न शनमनुमापयेद्, अनप्रत्यस्न सम येऽपि सद्भावात् । न च न ज्ञानं ज्ञेयनुगे यं ज्ञेयाभावानुमेयस्तु ज्ञाना 5भाव इति सांप्रतम् । प्रत्यक्षप्रतियोर्यधिकरणस्य प्रतिषेधस्यापि प्र यक्षतोपपतमनुमानवैयर्थात् । असति च हेये शानोत्पत्तिविरोधा सिद्ध। व्यापकस्ग झेयस्याभावादव्याख्यस्य श। नस्याभावानुमान योगादू आतेप्रसङ्गात् । उक्तं हि । अन्यथैकनिवृत्यन्यविनिवृत्तिः कथं भवेत् । नाश्वत्रानिति मत्थेन न भयं गोमतापि किमिनि । नासति नेये शानोत्पत्तिस्तत्करणवदिति चेत् । न । अतीत हैौ व्यभिचारत् । अपरोक्षज्ञाननिष्ठोऽप्र नियम इति चेद् अपरोक्ष शनमपि दोषोपेतदिन्द्रियादू यथाज्ञानं ज्ञेग्रसत्तमन्तरणार्थस्तु को ष इति शङ्कया का निवार्यते । दणिमासगंककयत्प समथोवेघनतेव न विपरीतकार्योत्पादकतेति चेत्। न। एकस्यापि विरुद्धसहकारिसहितस्य विरुद्ध कथजननविरोधात् । यथा । भव मत एव सहकारिभेदव कदाचिद् यथार्थव्यवह जनकं झने क दाचिवयथार्थव्यवहारजेनकम् । एवमिन्द्रियमपि सहकारिभेदानु रोधेन कदाचिद्यथर्थं कदाचिद्यथयो वा हनं जनयेदिति को द षः । तथापि विवादध्यासितं रजतचिहानं ना5घथायै शमनत्वादुभ यधादिसिद्धसमीचीनरजतखानद । यद्वा रजतं न शुक्तिकास्वेन प्र काशते, शुक्तियाँ रजतत्त, तदूपासवत् । यत् तऍऍप्सत् तत् तेनाकारेण न प्रकाशते यथा व्योमकमळमित्यादेः का गतिरिति चत् । विवादाध्यासितो व्यवहारो नायथथा, व्यवहरत्वादुभय दिसिद्ध समीचीनव्यवह।रवत् । यद्वा शुक्किने रजतहयवहारयोगिनी । तदूपेण। सत्वत् । यदू यहूपेणासत्, तत् तदुचेतव्यवहारयोग न भवति । यथा कुभः तम्भचतव्यवहारयोग न भवतीत्यद्य गतसे वति सन्तः ष्टव्यम् । यदतवन्तं काल रजतामित व्यवहृत तच्छाक्तसकलमित्यु नरकालानुनधानबद्धश्वत् । तत्राप यदनावन्त रजन म त्यभ। सैषा युक्तिरित्यनुसन्धानबध इति समं समाधानम् । किञ्च । अय थार्थप्रतिषेधो यथार्थत्वं, तच्च ततो नस्यार्थसमुत्थवमुपद

  • K