पृष्ठम्:न्यायमकरन्दः.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ न्यायदीपावलिः । दग्रहस्य प्रयोजकताय गौरवमितरत्र लाघवमिति चेत् स तर्ह च्छ| स्वगोचरे प्रवृत्तजनिकेति लाघवमिति स्वगोचरेऽपि कथमवि चेकमपेक्ष्य प्रवर्तयेत् । उभयानुगतिलाभादित्थमाश्रीयते इति चेत् । न । अयथाज्ञानङ्गीकारेण पुरोवर्तिनीच्छसम्भवे स्वगोचर एवेच्छा प्रयोजिकेति प्रयोज्ञकाढूनकरेऽप्युभयानुगतिलाभत् । प्रतीतिपराह स्यादिदोषादयथाज्ञानमयुक्तमिति चेत्, कथं प्रतीतिपराहनिः । शु यु स्याकारस्य रजतारमन प्रतिभासाभ्युपगमे स स्य, सित भास्वरस्य वा पुरोवर्तिद्रव्यमानस्य । नाग्रिमः कल्पेऽनभ्युपगमात् । पश्चिमानयुपगमेन भवत एव प्रतीतिविरोधः। तदुक्तम् । यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः । सामानाधिकरण्येन बोधाद् रूप्यमिदं सितमिति।अनश्वस स्रवख्यातिमते समानः । दोषाभावभावाश्यां विवेकसिद्धिरपरश्न पि स्यात । न च दोषभावेप्यग्रहाशङ्कव्यावृत्तेने ह्यदुष्टमियच कार णं कार्यं जनयेत्, समग्रतु । तथा समग्रता तु कथेप्रसवावसेय । तथैव च कार्यमनुमिमानस्य परस्पराश्रयप्रसङ्गः । कारणानुमेयत्वे ज्ञानस्य स्वसवेदनसमग्रान एनेन बाधकानादूर्ध्वमालम्बना भावात् प्राङ् नाऽजानि तज्ज्ञानमिति कल्प्यत इत्यपास्तम् । दोषा भावनिश्चये त्वयथाज्ञानानुपनिनिश्चयः स्यात् । असति कारणे कार्यानुपादनियमात् । औत्सर्गिको व्यवहारो विसंवाददू तीया धृतरीत्यपि तुलम् । अलस्बनमप्यनवच्याङ्गनेकारे यथाप्रतेक्षास मस्त्येव अविद्यमयं रजतम् । अन्यथाख्यत्यङ्गीकारे तु पुरोबंर्तन एव रजतात्मनालम्भनवे को दोषः । तेनाकरेणासतः कथं तथल भनत्वमिति चेत् । तदाकारेणऽनतरस्तदुचितव्यवहारयोगोऽपि क थम् । व्यवहारः प्रत्यक्षसिद्धो विषयश्च तथा नास्तीत्यन्यथासिद्ध• त्वदयथाध्यवहाराङ्गीकार इति चेत् । अयथाज्ञानेSपि ससः समाः धिः । शनं न प्रत्यक्षमङ्गीक्रियत इति चेत । नित्यानुमेयविश।नघादि नो मीमांसकस्य शिरसि पतत्वयं वङ्गपरिहरः । मानसवेदनीयत्वे स्वस वेदनस्वे साक्षिवेद्यत्वे वा न कोऽपि दोषःतथापि न विभ्रमस्थः ले ज्ञानविशेषवः प्रत्यक्ष इति चेन्न । एतावन्तं कालं रजतमित्यभादि त्यनुसन्धानात, प्राक् च बाधात् सत्यज्ञानाद्विशेषानुपलम्भात्तदुप लभे वा तथाक्षयघहारानुपपत्तेः। संवादविसेवादाभ्यां संवेधसत्वा