पृष्ठम्:न्यायमकरन्दः.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायदीपावलिः। ११ पुरोवर्तिनेि रजतव (प्रहे, कुत. समीहतसाधनत ऽनुम गद्वारेणे च्छ । रज तत्वस्यापक्ष धर्मवत् । अथे ज़|गोचररज जोशविवेक मरु पयत् प्रवृत्तेः साक्षादेव । न च निसर्नकसारूप्यदभेदग्रहणाग्नि वृत्यापत्तोऽपि । न हि प्रवर्तकेन निवर्तकन वा सरूयमेत्येव प्रष्ट तेर्निवृत्तेर्वा हेतु , किन्तु प्रवृत्तिहेतुरूपसारूप्यात् प्रवृत्तिनिवृत्तिरप्येवं मत्यरजने च प्रवतेमन रजतक्यत्क्त्यतरादत्रलक्षणकारा पुरावा तेन व्यक्तिमवगच्छतेि जानाति च रजतत्व म् । इच्छति त्र रजतम। न च तयोरसम्बन्धमन्तरालकं च व्यक्त्यन्तरमवगच्छतं न ताव मानादेव तत्र प्रवृत्तिः । तत्राप्यस्ति प्रवृत्तिकारणं निवृत्तिकारणं तु भेदग्रहो नास्तीति न निवृत्ति । नच तादम्यबोधात सहगोचरेण रजनाशेन समवायबोधा समवयव्यपकलिङ्गबद्ध प्रवृत्तिः । तादात्म्यस्याप्रामाणिकत्वात् । समवायस्य च ।प्रत्यक्षत्व। त् । प्रस्यक्ष त्वस्य चक्षुषः प्रतिपक्षस्य सम्बद्धविशेषणप्रतीतिजनकत्वस्य कल्प यितुमशक्यत्वाच्च समवायप्रत्यक्षत्वक्षसिद्धे । समवयप्रतीतेश्च लिङ्गदेवावधरिताऽनोपाधिकसम्बन्धऽसम्भवात् । लिङ्गस्य तु साधारण्येन क्ल्ह्प्तशक्तिकस्वत् । इन्द्रियस्य तु साधारण्येनष्य ऽअलप्तशक्तिकवत् । सत्यपि सम्बन्धे रसादिप्रतीत्यजनकत्वात् । विषयविशेषे तु कल्पनीयत्वात् । कलपनायाश्च गौरवदोषादयुक्तस्व त। समवयख्याप्रकलिङ्गस्य चाविसंवादिपरस्परसाकाङ्करूपरूपिणो र्नियमेन सहोपलब्धेः साकल्येनानवभासन। त् । अविसंवादित्ववि. rषणस्य व्यवहारोत्तरकालमध्यवसेयत्वात् । तदेकदशावगमस्य सम्भ्रमेऽपि वर्तमानत्वात् । सत्यपि समवयबोधे तस्ग्रोभयननुगत स्याप्रवृत्तिहेतुत्वात् । अन्यथाख्यातेश्च प्रतीतिपर।इत्यदिदोषहर्षितः व उभयानुगतस्येव प्रवृतकरणत्वोपपत - । विधूम भद्शन त्रिहाय प्रवृत्तेरदर्शनाच्चोभयाननुगतस्याभेद। ग्रहस्य कारणताक ल्पनायेग. । तदेतदयुक्तम् । तथiहे इदमत्र सम्प्रधार्यम । इच्छा स्वग चरे प्रवृत्तिजनिक, कि व तदविवेकिनीति । यद्यद्य करुप , कथं रजतार्थी युक्तिकामादत्ते । यदि द्वितीयस्तदभेदग्रहsiये तiहे नि वृति किन्न प्रयोजयेत् । लोष्टादौ तथोपलम्भात् । भेदप्रहस्तत्र निव तंक इति चेत् । अभेद्प्रहेऽपि सभत्राति कुतो विनिगमनम् । अभे