पृष्ठम्:न्यायमकरन्दः.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • e

न्यायदीपावलिः । श्रमस्थोपलम्भस्येत्रभवोपलभंघात् । स च प्रागेव जात इति कथ मभवग्रहणम् । तथापि नखुलखेत न ज।त इति चेत् । न । न चुके लेखस्याप्रयोजकत्वात् । अन्यथा कुम्भो ऽये स्तम्भोऽयमित्यादिना नतः परस्परव्यवृत्तरूपप्रतिभासे नास्ति नखुल्लेख ईस्य यथाव्य हो। शपातः। नच विशेषग्रहण प्रवर्तकमियुक्तम । अथापि नेदं रजत मित्येवमकार प्रत्यय प्र। नासीद्भवति च पश्चदिति प्रवृत्तिनि वृतिघ्यवस्थेति चेदभिधीयते, तत्रापि वक्तव्यम-इदं रजते, नेदं रजत मित्येन योरस्त कश्चिद्विषयभेदे, नमः प्रवृत्यप्रवृत्ती कि घ न नअ एवोदलेखानुलेखवेषस्यम् । यद्यद्य करपः, कस्तर्हि पूर्वस्मादुत्तर स्य तादृग् विलक्षण विषयः । युक्तिवादिरसधारणो धर्म इति चेन्न । तस्यऽअर्थत्वात् । अन्यथा तद9तभासेनेदं रजततियाप्त व चनजा घ।न स्यात् । तस्मादिदं रजतमान तादात्म्यप्रतेभानः । पश्व।नेदं रजतमिति तदभावप्रतिभास इस्येव युक्तो विषयभेदः । अन्यथद शरजतशस्त्र रूपमात्रानांतेरेकं परस्परभाव भयत त योरेिति न तस्यऽप्रतिभासप्रतिभम कृतः प्रागुतरप्रत्ययभेद । तथच, नेदं रजतमिते विलक्षणवेषयप्रतीत्यनुदयत् प्रवृत्तम् व दशश्नग्रणीय वेपयस । नम एवांल्लंघनुलखवैषम्यं त्वप्रयं । जकमुक्तं पुरस्तात् । नच प्रतियोरजतस्मरणेऽपि ताद्दश्यतऽभ बाल प्रात व्यहारव्यवहारप्रतिभासः । पुरोवर्तितन्म। जात्रः स्थोपलम्भेऽपि पश्वात्तु तदूदृश्यतय तथा भविष्यतीति चाग्रम् । तादृक्प्रदेशनिवेशेन रजते तथाविधकरणस्यैव पुस रजतत्वप लभत् । अन्यथा परस्परसन्निहितयो रजतयुक्तिकयो रजते रजत ठयवह न स्यात् । यदि वाऽसंलगग्रहदू व्यवहारः । स यदीद शिनि रजतामति च प्रतिभासमानशयोरतादत्म्यस्थसमवायस्य धाऽग्र हस्तर्हि संसर्गाभावपरपर्यायस्यासंसर्गस्य ससर्गिमानान तिरेक, अतिरेके वपराद्धन्तात । इदमिति रजतमिति च ससः नैिमनगृह कथ तदभिन्नसंसर्गाग्रहाद् व्यवहार.। अप्रतिभासमान शयोस्त्वमवतिप्रसङ्गम । तदेवं न विवकग्रहदयथाव्यवहर. सा आपारम्पर्येण वा । विवेकानुपपत्तेश्च । न तावद्विवेकाग्रह सक्षा उग्रवहमुपजनयेत् । रजतेच्छनिबन्धन हे तदर्धेन प्रयत्नस्तान बन्धनश्च शरीरपरिस्पन्दः । नापि परम्परया विपर्ययानुत्पदेन हि हे A + . • •