पृष्ठम्:न्यायमकरन्दः.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायदीपावलिः प्रीयत् स प्रतिवक्तव्यः । कोऽयं विवेकप्रहः? । किं भेदाप्रह’, क्रि घ भेदकाप्रहः, किस्वित परस्पराभावग्रहःकिमससर्गप्रहः? यदि भे द।ग्रहः स यद्यप्रतिभ।समानयोरतिप्रसङ्ग । प्रतिभासमनयोरपि यदि प्रतिभास्ययोः स्वस्वभावभूतः कथं न प्रतिभासेत । प्रतिभास थोरपि स स्वप्रतिभासयोः स्वभचोऽसौ भास्यत एवेति न भेदाप्रह सम्भवः । यदि भेदकाग्रहः । भेदोत्पाद कश्चेद्वेदस्य स्वरूपत्वात् कारणप्रहणं कार्यं प्रवयत कायन्तरार्थनांमयापन्न एवऽiतेप्रस” ङ्गः । यदि भेदज्ञापकस्तथापि स्वरूपभेदशपकचक्षुराद्यप्रहाव प्रद्यु तिरिति स एव दोष । अथ भेदशपक भेद्य धम विवक्षितः । यादि भेद्यविदमंशरजतांशौ तद्धर्म यादे न शतास्तत्स्वभाव भेदं शपयन्ति तत्स्वभावहनात तेSपि शता एवेति कथं तदप्रहः। यद्यज्ञातास्ते नयनसंयोगादय एवेति तदप्रह. स्यादतिप्रसङ्गी । अत्र तिभासमानयोरप्यंशयेगेंदकग्रहणं, तादृगेव असाधारणधर्मप्रह एव विवक्षित इतिचेत् । सोऽपि नाप्रतिभासमानांशयोरुक्तदोषात् । प्रतिभासमानांशयोस्तु कतिपयसधारणधर्म ग्रहणं चेत् कुम्भाद । वपि स्तम्भार्थिनः प्रब्रूतिः स्यात् । प्रातिस्विकनयनसंयोगाद्यग्रहण ते । प्रातिस्त्रिकाऽऽकारभेदेऽपि संयोगाद्यत्मना साधारण्ये सर्वां साधारणधर्मेषु केनचिदमन तथा भावः स्यात्कस्य चिदप्यप्रहणं वसाधारणधर्मस्य प्रकृतेऽभ्यसिञ्च म । रज ते रजतवस्य पुरो वर्तिनि च देशभेदसंयोगादेरसाधारणधर्मस्य स्फुरणात् । अथ पुरो घर्तिनो यः सामान्यविशेषो रजतासम्भवी शुक्तिस्वदिस्त स्यग्रहणं विवक्षितमिति । एवमपि पुरोवर्तिनि पाषणस्त्रग्रहणाद् रजतस्मर णशपाषाणे प्रख्यात । नच सदृश्यसहकारिणी विशेषाग्र हस्य प्रवर्तकत । विसदृशपीतशब्दभ्रमे व्यभिचारात् । संस्का रोद्बोधद्वारेण तु रजतस्मरणे तदुपयोगि । एतच्चेत कथञ्चिद न्यतो जातं, न सदृश्यस्य प्रवृत्त्युपयोगः । यहग्धर्मग्रहणन्निवृत्तिं स्तदग्रहणात् प्रवृत्तिरित्यज्ययुक्तम् । न खलु कस्यचिद्धर्मस्य प्रह णान्निवृत्तिरपि स्वप्त त्रयजनतादपि रजताभावशमादसत्यपि वि येषप्रहे निवर्तते । तथा प्रत्यक्षबrधेऽप रजनप्रतिषेध एव निच नैकस्तस्यावयभिचरत् । अस्तु तर्हि नेदं रजतमिति प्ररस्परा भाषाग्रहणमेव प्रवर्तकम्। मेघम् । स्मर्यमणे रजते पुरोवर्तितन्मा