पृष्ठम्:न्यायमकरन्दः.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायदीपावलिः । स्या अव्यभिचारिवत् । अभावोऽपि न भावरूपप्रपञ्चसत्यतागोचरः सम्भवी । प्रपञ्चे धर्मिणि बाधगोचरताऽभावः । सत्यत्वं सम्भवीति चेन्न । अपततस्तदभवस्यातचक्षणवत् । अन्यस्मिश्चायोग्यानुपः लब्धे। तदेवं न कलतीतः। नापि सप्रतिपक्षः । प्रतिप्रयोगनिरू पणात् । प्रतिभासमानत्वहेतेर्मयादिना व्यभिचरत् । विपश्चित वदन्यत्र । विपर्ययज्ञानसद्भावस्थ, अबाध्यत्वस्य च सत्यतापरपर्या यस्य साध्यत्वेनाहेतुत्वात् । अर्थक्रियाकारित्वस्यालीकस्वप्नकामिनी संयोगादिभिरनैकान्त्यात् । सत्यस्य चात्मनस्तदनङ्गीकरणे स पक्षाप्र वेशिनो विषयं यव्याख्या विरुद्धत्वादिति हेत्वाभासोद्धरः। उभयासिद्धमिथ्याभावस्य दृश्यस्य च युक्तिरजतादेः सम्भ क्षात् साध्यधर्मिवद् दृष्टान्तधर्मिणोऽपि प्रसिद्धतामात्रेणोपपत्तेः। प्रमाणविशेषणवैयर्थन्न साध्यसाधनोभयवैकल्यादयो दोषा.। यदि त्थं तत् तथेति च साधारणप्रयोगादेव सर्वोपसंहरसिद्धः । यद्यदि तिवीप्साया वैयथ्योत् । गोने पदा स्पृष्टव्येत्यादिनिदर्शनोपपत्तेः कचिद्वीप्सायाः स्पष्टार्थत्वात् । अनन्वयविपरीतान्वययोरत्यन्तान शङ्कनीयस्वत् । यथालक्षणं चोपनयादिविन्यासान्नवाचनिकोऽपि दोष इत्यशेषमतिमङ्गलम् । श्रीमदनन्दबोधस्य विबुधानन्ददायिनी । स्रवन्स्यऽमृतधारेव सेव्यतां कृतिभिः कृतिः ॥ भो भो दुर्दर्शनाभ्यासविपर्यासतमतयः ! सर्वलकांसेत वसितम पि विपर्यासमनङ्ग कुर्वाण! विवेकाग्रहमेवायथाव्यवहारमाचक्षाणा.! कथं प्रतिबोधनीयाः । उच्यते । विशदध्यासिता प्रवृत, पुरोवर्तिगो चररजतज्ञानपूर्विका । रजतच्छधनयुवतप्रवृत्तत्वात् । यदुक्त सधनं, तदुक्त साध्यम् । यथा सम्यग्रजतप्रवृत्तिस्तथेये ततस्तथा । नायमसिद्धो हेतु । विशिष्टप्रवृत्तित्वस्योभयासिद्धत्वात् । स्यादेतत् पुराव तेगचररजतशमनपूर्वत्वं मा भूदू, भवतु च रजताथिनस्तत्र प्रवृतस्तयाच विपक्षबाधकतर्कभावादप्रयोजक इति चेन्न । तादृग्रजतज्ञानमन्तरेण तथाप्रवृत्यङ्गीकरणे तस्या आकस्मि कमप्रसङ्गात् । न हदमिति सrधारणज्ञानं विशेषार्थिनं प्रवर्तयत्य तिप्रसङ्गात् । न।पि तटस्थं रजतस्मरणं पुरोवर्तिनि प्रवृत्तिकारणम् । अयुक्ताकलेपे तादृशि तत्प्रसङ्गात् । अथ विवेकाग्रह प्रवृत्तिहेतुं