पृष्ठम्:न्यायमकरन्दः.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ भमाणमाला । त्यर्थः। अश्वेन जिगामिषतीतिवद् व्याख्यानेऽपि वेदनसाधनतैव स्याद् , न तु मोक्षसाधनता । स्मर्यते च धर्मात् सुखं च शनं च दानान्मोक्षोऽधिगम्यते इति । कषायपक्तिः कर्माणि न तु परम गतिः। कषाये कर्मभिः पक्के ततो ज्ञानं प्रवतेत इति ॥ आरुरुक्षमुनयोग कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यत इति च । निषिद्धयने च साक्षात्कारणभावः कर्मणाम् न कर्मणा न प्रजया धनेन त्यागेनैके अमृतस्वमानशुरिति। एके संसारविरक्त अमृनत्वमानशुः । केन कर्मादित्यागेन, नतु कमदिने ति योजना । न त्वेके त्यागन, अपरे त्वन्यथा यान्ति ‘‘कान्यत्र सर्वसं त्यागान्मोक्षे विन्दन्ति मनव•इत्यादिविरोधप्रसङ्गात् । त्य।गस्य च विज्ञानाद्धरेणैव भोक्षकरणताऽभिमतेति, शा। नादेव तु कैवल्यमित्य।वे रचिरोध एव । अत एवोक्तम् अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन दिव । ततः पदं तर परिमार्गितवयं यस्मिन् गता न निवर्तन्ति भूय इति । केवलस्य तु त्यागस्य ब्रह्मलोकाप्तिहेतुनैव । संन्यासाद् ब्रह्मणः स्थानमित्यदिवचनादवसीयते ॥ ये तु विज्ञानकर्मणोः समुच्चयाय पठन्ति ‘‘अन्धन्तमः प्रबि शन्ति येऽविद्यामुपासते, ततो भूय एव ते तमो य उ विद्याय रताः । विद्यां चविद्यां च यस्तद्वेदोभयं सद, अविद्यया मृत्थं तोव विद्याणा अनृतमश्नुत इति । तदप्येकैकनिम्दयाऽपि क्रमसमुञ्चयपरमेव । अविः घया नृणु तीर्वा पश्चाद्विद्ययाऽमृतमश्नुत इति पौर्वापर्यश्रवणात् । सह वेदेति वेदन एव सहभावश्रवण(त् । केवलविद्यानिन्दा तु प्राचीनाऽपरिपकत्रियविषया भविष्यति । अत्रैषाऽक्षरयोजना-अ- न्धन्तम ससरं प्रविशन्ति येऽविद्यमूलत्वाद्विद्याविपरीतवाङIऽत्रि द्यां कमेंपासते आद्रियते अनुतिष्ठन्तीत्यर्थः । ततस्तस्मादपि तमस् भूय इव बहुतरामिव ते तमः प्रविशन्ति, य उ ये तु विद्यायापरिप कोरमज्ञानलक्षणाय रक्त आसक्तस्तन्मrत्र कृतकृत्यकर्मन्! यथा सधविहिताशेषकर्मत्यागिन इयर्थः । एतदुक्तं भवति विद्य। याः परि