पृष्ठम्:न्यायमकरन्दः.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणमाला । २३ पाकात् प्रगेव यथा स्वहितं नित्यादिकर्म त्यजन्ति तेषामुपातदुरितः अयाभावाद्विहिताकरणनिमित्तस्य च पाप्मनः प्रत्यहमुपचीयमान वादयुद्धान्तःकरणानां विद्यापरिपाकस्य शुभचिषयप्राप्तेरापि कार णाभावेनासम्भवाइत्यान्तिक एवञ्चः पात• स्यदिति । कस्तमृप्तत्वं भजतीत्यत आह विद्यां च परेपकार त्मज्ञानलक्षणमवद्यां च कर्मलक्षण तब भयो यः सहोपायोपेयभावेन वेद जानाति, असावविद्यया कर्मणा स्मृ स्थं विद्योपतिप्रतिबन्धकं पापं तीर्वा विद्यया परिपकब्रह्मसाक्षात्कार लक्षणथा अमृत निर्वाणमश्नुत इति। ताईदमत्र तत्त्वम।आत्मविद्यापरि पाकात् प्राग्यथास्व विहितं कर्मानुष्ठयं, विद्या तु परिपक्का कर्मनिरपे शैव मतं साधयिष्यतीति । यतु ’तत्प्राप्तिहेतुशनं च कमें चक्कं महामुने’ इत्यदि।अत्रापि लक्षाशनं तद्भारेण च कर्मेति गमयित यम । अम्य, शानदेव तु केवढ्य, नान्यः पन्था विद्यते इत्याद् विरोधप्रसङ्गात् । यत्पुन. यथानं मधुसंयुक्तं मधु चानेन संयुतम् । एवं तपश्च विद्या च सयुक्तं भेषजं महद् इत्यहत्य समुच्च पर प्रतिभाति । तत्सर्वं परिपकात्मविद्याव्यतिरिक्तया विद्यायाः क र्मणां च तदुत्पादे समुच्चयं प्रiतपादयतीत्यभ्युपेयम् । तथाकृतम् - नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । शन च विमलीकुवंशश्यासेन तु पाचयेत् ॥ अध्यासपक्कचिझनः कैवल्यं लभते नरः, इति । यतु, कमेटी व हि संसिद्धिमस्ता जनकादय इति । तत्र संसिद्धस्तत्वावबोध एव भविष्यति । सिद्धं प्राप्तो यथा ब्रह्म तथाप्नोति निषोध मे इति 6 प्रप्तदग्रस्य थगभधानादात सकलमनाकुलम् । तमtd, अविद्यस्तमये मोक्षो भवेद्धैकहेतुकः । युक्त्या श्रुतिस्मृतियां च स्वीकरोतव्यो मनीषिभि” ॥ सदादिभ्यश्च भिन्नोऽस्य प्रकरः परिशेषतः। यथा स्लमुपपघेत तथैध परिकल्पताम् ॥