पृष्ठम्:न्यायमकरन्दः.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भमाणमाला । २५ थन्तासम्बोधमन्तरेण च द्रष्टत्वादेव तदाश्रयणे दुःखानुषङ्गोSपि स वंपुरुषाथांनुबन्धं तरवै प्रयाजक• स्यात् । ततश्व न जब य महाय प्रवर्तेत । अत्यल्पमिदमुच्यते । स्वर्गार्थमप्ययं न प्रवर्तेत । ऐहिकस्यैव पुरुघाथेवद रोनत, आमुष्मिकं सुखं भवदप्यपुरुषश्च न दृइयत इति चेत्, प्रत्यप्रकाशमानमनतोत सुख भवदप्यपुरुषथः क वधयः ते येनातिरेकोऽप्यपेक्ष्यते।त्रसिद्धमेतत्विवादध्यासितः पुरुषार्थ प्र. त्यक्षप्रकाशमान नतीतानन्दत्वात्, तादृग्विषयानन्दवदिति । तस्माद नन्दसङ्कीर्तनमप्य श्र सोपयोगमेव,अन्यथा सकलदु ख व्छेदवत्सकल सुखोच्छेदस्यापि सम्भवादप्रवृत्तिरेवात्र प्रेक्षावतां भवेत्। अत्यन्त दु खोद्विग्नानां भवेदेवात्र प्रवृत्तिर्मरण इव पृथग्जनानामितिचत् । मैवम् । दृष्टान्तवैषम्यात, तीव्रपापरोगग्रस्त दु.जमथीमिव मूर्तिमुद्वहन्तः सुखलेशमप्यलभमानास्तथा प्रवर्तन्त नम, ने खरिण पुनरलपदु खानुवद्धमनेकधमप हैरण्यगर्भाद्यनन्दं लभमाना कथं तथा निर्विषये मोक्षे प्रवर्तेरन्न ह्यजीर्णभयादाहारपरित्यागोभिक्षुकभया द्ध स्थाल्यनधिश्रयणं, यूकाभयाद्वा परिधानविमोकः शीतार्तस्येति । तस्म। • • अविद्यास्तमयो मोक्षो नित्यानन्दप्रतीतित” । निशेषदुःखोच्छेदाय पुरुषार्थे . परे मतः ॥ स चायं केवलझानसध्यः स्यात्अविद्यास्तमयवत् । रज्ज्व विद्यास्तमयवदितितेन हि रज्जुमाक्षात्कारेऽपि तद्वद्यस्तमय कदा चिद्विलम्बते येन तत्र सहकार्यतरापेक्षाभ्युपेयेत । विपर्यये तु यः न्मात्रादू यजमतीय दृष्टं तज्जातीयस्येव कदचित्तदतरेतदप्युपपत्तं तस्य कारणलक्षणं व्याहन्येत । व्यतिरेकासम्भवात् । तस्मादद्वैतम साक्षत्कार एव मोक्षकारणम् । अत एवक तमेव वद त्वातघ्युमतं नान्यः पन्था विद्यते Sघनायेति ; तमेव विद्वानमृत इह भवत नान्य पन्थ अयनाय विद्यत इते च, ज्ञानदव तु कंवल्य, प्रप्यत यन मुच्यत इति च । कम ण पुनरधिष्ठाननिकटोपसर्पणादिवरुपरम्परयैवोपयोगः । तथाच यत तमेतं वेदानुवचनेन ब्राह्मण विविषन्ति यज्ञेन दानेन तपसाऽनाश केनेति । विविदिषासाधनत्वेन कर्मणामुप्रयोगों, न तु साक्षान्मोक्ष इ