पृष्ठम्:न्यायमकरन्दः.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणमाल । चिदन्यत्र प्रवृत्रिर्भवेत् । ‘अलाभे मत्तकामिन्या दृष्टा तिर्यक्षु काम्य ते’fत न्यायादितित्रेत् । भवत्येवं कस्यचिन्न तु सर्वस्य महारम्भस्या ऽयग्रमन नो वशीकृतेन्द्रियग्रामस्य प्रकृत एव।थं प्रवृत्तिसम्भवात् । तादृश एवाधिकारी मोक्षशास्त्रे विवक्षितः । नच सर्वाधिकारं कि अपेि शस्त्रं सम्भवर्तते । यस्त्वयमपे दर्शनकथङ्गमघोधरहितो यथा दर्शनपूजकः प्राह रागनिबन्धनत्वादेवे प्रवृत्तः स मारबीजमितरप्रवृत्तिवदिति, तस्य च वुःखोच्छेदमात्रेऽपि माकं तद् द्वेषनबन्धना प्रवृत्तद्वेषनिबन्धने ये व कथ न संसारखी।जं भवेत् । तथाभूनतरप्रद्युiत्सवत् । न तत्र धै षात् प्रवृत्त , किन्तु मेसरासरततत्त्वदर्शननिष्पक्षदुगन् मिथ्य ज्ञाननिद। न ह दोष इति चेद् अत्रापि तर्हि न रागात् प्रवृत्तिरपि तु परमार्थदर्शननिदानाय परमानन्दश्रद्धया एव । न हीच्छमात्र रा गः, किन भर्हि मिथ्याज्ञाननिदर्नात्र सा । अत एत्र भगवान् पतञ्जलि रविद्याक्षेत्रत्वम ह स्म परेषं क्लेशनाम् । अत्र द्यक्षेन्नमुत्तरेषां प्रसुप्त तनुविच्छिन्नोदाराणामिति । तस्मान्मुख्यार्थे बाधकभावदू ब्रह्म ण्यनन्द श्रुतिर्न टु खभावपरतयोपचरणीयते सिद्धम् । स्रशैते त्र तत्र तत्र परमत्मच्यते । तथाचायमनन्दस्वभाव स्यात्मत्वादपरमवत् । तत्वमसीत्यसकृदेकतस्य श्रुतेश्च । न ख ल्वानन्दारमनो जीवदभेशः परमात्मा तद्विपरीतो भवितुमुत्सहते, विरोधत् । जीवश्च परमानन्दस्वभव । परप्रेमास्पदत्वत् । य उक्त मध्य न भवतेनालावु क्तसाधनः । यथा घट । न चायमुः क्तसाधन न भवति तस्मान्न नोक्तसाध्य इति । नचऽयमसिद्ध। हेतु” । परो हि निरतिशय स्वात्मनि सर्वस्य प्रेमा दृश्यते । कथ म परथ तथ्येनेवापर सवोऽष प्रेमगोचरः स्यात् । न खल्वन दमपि लौकिक रूपनो रोचयते, किन्नामार्थमन्यथा रूपभेदेन स्वपरानन्द येरविशेषापत्तेः । यद। त्वानन्दस्यापीडशी दशा, तद् किमभ्य श्र वक्तdग्रमति । भवति चत्र श्रुति - आत्मनस्तु कामय सर्व प्रियं भवतीति । यच्च यदर्थं प्रिय भवति स ततोऽप्यति । शयेन प्रेय इति लोके दृष्टम् । यथा पुत्रार्थतया प्रियात् तन्मिश्रा देः पुत्र इति । भवत्वघं परप्रेमगोचर आमा, तथापि परमानन्दस्वभावो मा A ५