पृष्ठम्:न्यायमकरन्दः.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीगणेशायनमः ॥ प्रमाणमाला। श्रीमदानन्दबोधभट्टरकसुधीकृता । आनन्दमात्मानमसत्यभेदं प्रणम्य विज्ञानतनं मुकुन्द । प्रसाधने तस्य सदोषयुक्तं प्रमाणमालां रचयामि रम्याम ॥ १ ॥ आनन्दो खु खभावो न भवति । तदनिरूप्यत्वव । यदियं तत तथा । यथा घटः। यद्वा, आनन्दो भावरूपः । प्रतियोग्यनिरूप्यत्व व । घटवत् । अबाध्ये सत्यपवदानन्दपदस्य वृक् खभावे प्रवृत्तेः प्र• तियोग्यनिरूप्यत्वमसिद्धमितिचेन्मैवम् । अकस्मादुपनतविपीस्वर श्रवणादवन्तरेण।पि दुःखाभावाचमर्शमानन्दसंवेदनात् । आनन्दा भाव एव दुःखमिति पूर्वस्यायेन विपरीतप्रसङ्गlतत्रानुभवविरोध इति चेत्। अत्रपि समं समवधान मन्यत्राभिनिवेशत । प्रतियोग्य ऽनिरूप्यस्याऽप्यभवस्वे सस्यतिप्रसङ्गात् । किञ्च, आनन्द भावरूपः । सतिशयत्व । दुःखवत् । नच निवर्योदुःखोपाधेरतिशय इति युक्तम् । अस्याथापि दर्शनात् । तथाहि । क्लेशवते हि न तथा प्र तीयते लोको, यथान्तरेण प्रयासं प्राप्ते । व्याप्तिः पुनरुपाधिनिरसनेन समर्थनीयेति । एवं स्थिते विज्ञानमानन्दं व्रजेति श्रुतवानन्द शब्दस्य स एवथ, लोकानुसारात् । बाधकाद्यथत्वमिति चेन्न । तदनिरूपणाति । ब्रह्मसमभावरूपे मोक्षे तदनन्द(गात् प्रवर्तमानस्य संसारप्रसङ्ग बाधकः स्यात् । रागनिबन्धना च प्रवृत्तिः संसारबीजमिति हि शात्रस्थितिरितिच्चे मैवम् । अस्य परमानन्दगोचरस्वे तत्प्रवृत्तिविरोधित्वात् । परमो हि ब्रह्मानन्दः । सोऽप्य परम आनन्द, एतस्यैवानन्दस्यान्यानि भूतानि मात्रमुपजीवन्तीति श्रुतेः । तथा च तदूगोचरो रागः कथमल्पीय स्यऽनेकदुःखसभि ने सांसारिके सुत्रे प्रवर्तयेव । तदलाभे कद्