पृष्ठम्:न्यायमकरन्दः.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भमाणमल । भूत् किं बाधकमितेि चेद् उच्यते । न तावत् स मधनस्य दु स्खस्य पेक्षणीयस्य व प्रेमगोचरता युक्त । द्वेष (दू, उपेक्षण।च । दुःख भावस्य तु यद्यप स युक्ता, तथप न तदूपवनात्मनि स सर्भ खत् । तस्य भावरूपत्वात् । यद्यपि च सुखसधन प्रमस्ति, तथप सुखग(चरन्न्यून• सतशयश्च । स्वमन तु सुखगचरादप्यधका निरतिशय एवयमीश्यते । सुख गोचरच्च प्रेम्णोऽयमतिशय नः सु खातिरायानुयायी दृश्यत । सार्वभौमोपक्रमेणूतरोत्तरशतगुणेष्वानन्दे ष्विति सकललौकिकसुखप्रेमातिशायी निरतिशयोऽयमात्मनि प्रेमt सर्वानन्दतशयत्वेनऽनांतेशरानन्दरूप एवावभ/समाने तस्मिन् घकल्पत इत्यनिच्छऽप्यच्छमतिनाऽभ्युपेतव्यम् । तदेवमपरमाने परनन्दस्खभावे सि स ३ तदभिन्नः परमात्मापि तद्रूप एव भवितुं युक इत्यभिप्रायेणोक्तम्-" आनन्द मात्मानम् ” इति । कथं पुनर्जीवपरमात्मनोरभेदे संसयंसं मर्यादिभधेन तयभेदः सङ्गच्छते, कथं व जीवनम च परस्परं पण्डितमुखदभवनयनः इदमुक्तम ई असत्यभदम् इiत । ना तदश्रुतबriधत वत् मयो भेदःकिं तर्हि बिम्बप्रतिबिम्बयो . प्रतिबिम्घनमत्र च परस्परमलीकनिभस एवोपपद्यत इत्यर्थ । किञ्च, जीव परमा मतस्तत्रतं न भिद्यन्ते । आमन्त्रात् । परमात्मवत् । परस्परं भेद निरासयोच्यते-विवादस्पदीभूतानि भभोगायतनानि उभयवद्यत्रेव दास्पदस्यैव भोगायतनानि । भोगायतनत्वात् । प्रतिवादिभ।गायतन वत् । यद्व, विवाद इनीन्द्रियाणि उभयसिद्धस्यैव भोगसाधना नि । भोगसाधनवदू, इन्द्रियत्वाद् । प्रतेव।दीन्द्रियवत् । एव प्रत्येकं चक्षुरादिकमपि पक्षीकृत्य प्रयोक्तव्यम् । विपर्यये त्वेकेनैवोप पपतावकाशदाविव कल नागौरवं बाधकमुन्नेयम् । अतनुसन्धानं तु जीवान्तरे जीवस्य शिरोऽवच्छिन्न इवात्म भा गे पादवच्छिन्नस्यौपाधिक भेदप्रयुक्त्यैवोपपत्स्यते । परमेश्वरस्य त्व भोक्तुरनुसन्धानेऽपि न प्रवृत्ति मङ्करप्रसङ्गः शरीरणमत प्रपञ्चः तमन्यत्र । किञ्च । विवद।ध्यासिता जीवः प्रतिवादिनस्तत्त्वतो न व्यतिरिच्यन्ते । जीवत्वादमत्वञ्च । प्रतिवादिवत् । न चामुष्म चेष्टाद्यनुमितात् । प्रयतमनादप्रयतमनोऽहं भिन्न इत्यादिप्रत्यक्षावि रोधः । परात्मनां प्रत्यक्षवनयुपगमात् । प्रत्यक्ष(प्रत्यक्षयुगधर्मस्य ९ ३