पृष्ठम्:न्यायमकरन्दः.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जैतपरसनम् । ३५६ मू ०-त्तिप्रकारः प्रसिद्ध, उत्प्रेक्षितुं वा शक्यः । मिथ्या भावं चाविद्याव्यावृत्तेरनिवृत्तिरेव तान्त्रिकी प्रसज्येत । आत्मवत् । अतः कथमविद्याव्यावृत्तिर्मोक्ष इति । ‘न सन्नासन्न सदसन्नानिर्वाच्योऽपि तत्क्षयः। यक्षानुरूपो हि बलिरित्याचार्या व्यचीचरन् ॥ अस्ति तावदविद्यव्यावृत्तिलकप्रसिद्ध, न तस्या विकल्पांशुभिः स्वरूपमेवात्रकरितुं युक्तम् । तथाच न चेत् प्रागुक्तप्रकारसंभवः, पारिशेषतः प्रकारान्तरमेवास्तु। यथा खलु शुक्तिशकलादेः स्वरूपे प्रसिद्धे प्रकारा टी०तन्वस्ति पञ्चमः प्रकार इत्यत आह-‘उत्प्रेक्षितुम्” इतेि । सदसद्विलक्षणस्वेन त्वऽस्यानिर्वाच्यकोष्टवन्तर्भाव इत्यर्थः । दूब णान्तरमाह-“ मिथ्याभात्र ॐ तति। सिद्धान्तरमुपक्रमते- ‘‘ न सदि ' ॐ ति । अविद्यानिवृत्तेः प्रसि cद्ध त्वदुक्तप्रकारेष्वनन्तभत्र परशत्रदन्यप्रकारेववेद्य निवृत्तिः रिति श्लोकर्थः । किमेतभिर्युक्तिभिरविद्यानिवृत्तिर्नास्तीत्युच्यते ? उत एतत्प्रकारान्यप्रकारवती नास्तीत्युच्यते ? न प्रथम इत्याह fर अस्ति तावदि ॐ iते । नापि द्धितीय इत्याह--‘ तथाचे' ति भवदुक्तयुक्तिभिरेवोक्तप्रकारासम्भवात परिशेषतः सऽन्यप्रकारै त्यर्थः । परिशेषाश्रयेऽप्रसिद्ध प्रकारः कथमीक्रियत इत्यत आह-- << यथा खदिव ' ति । तथा सत्यद्वैतव्याघात इत्यत आह 6, A ८