पृष्ठम्:न्यायमकरन्दः.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ म्यायमकरन्दे मू•-द्यव्यवस्थितेरनिर्मोक्षः।अविचैव वविद्याव्यावृत्तिरिति गहनेयं न्यायपदवी।अथाऽसतैत्र मिथ्यार्थः सा चेत्तुच्छता कथं करकव्यापारसाध्यता। यदि तुच्छातिरिक्ताऽभावरूप ता, तदाऽपि निर्वाच्यत्वे दैतम्, अनिर्वाच्यत्वे त्वनिमक्षः। भावस्यैव चाभावो निवृत्तिरभावस्यैव च भावः । नचाज्ञानं भावोऽभावो व । तस्यानिर्वाच्यताभ्युपगमात् । नचात भावाभावरूपं वस्तु यदविद्या व्यावृत्तिः । नचान्यो निवृ ४३१–यथा प्रगघनवृतघेट एवमविद्यानिवृत्तिरचिचैवेति द्वितीयं यश्नुत्थापयनि– अवध्रुव " ति । अत्रेद्यथाय । अनादित्वेन ३.दू तेरप्यनादित्वेन निवृत्तेरप्यनादिता स्यात् । निवृत्तितद्वतश्वशेदे सनप्रध्वेंसयोरप्यविरोधापत्तिरित्यर्थ । मिथ्यादनासत्वमुच्यते इति द्वितीयं पक्षमुत्थापयति -“ अथ ' r । अत्र स्मरवमपे किं ३छत्व मुतभत्ररूपत्वमिति विकल्ष्याचे दोषमाह —‘सा चेदि ' ति । द्वितीयमनुवदति-“ यदि त्वि ” ति । तदा निर्वाच्यत । सर्वोच्पता वा ? । आद्यदोषमाह—‘‘ तदऽपि ” इति । द्वितीय दूषयति-“ अनिर्वाच्यत्र ” इति । मूळाविद्य'व्यच स्थितेरित्यर्थ.। एव ऽयमनुपपन्न इत्याह‘‘ पक्ष - भात्रस्यैत्रे → सि । अज्ञानमपि तदुभयोरन्यतरदिति, तत्राह—‘‘नचेति । सदस । 2 के के झाँच तर्हि निवृत्तिरस्थित्यत आह—‘‘ नच ' ति । उक्तप्रकार ॐ लक्षयैव तर्हि निवृत्तिरस्त्वित्यत आह--‘ नचान्य ’ इति । १