पृष्ठम्:न्यायमकरन्दः.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ म्यायमकरन्दे मू ०अन्तरानिरूपणाचच परिशेषतोऽनिर्वाच्यता तथाऽवि द्याव्यवृत्तिरपि प्रसिद्धिपरिशेषाभ्यां प्रकारान्तरशा लिनीति युक्तम् । नचैत्रं सहैतव्याहृतिरनियोक्षो वा । तस्याः सद्पता ऽनङ्गीकाराद् अनिर्वाच्यताभावाच्चानविद्योपानत्वात् । अथ कथमनिर्वाच्यताऽभावः। सदसवैलक्षण्यादेवानि र्वाच्यत्वम् । तलक्षणत्वादेवानिर्वाच्यतायाः। अतोऽनि वीच्या वाऽविद्यव्यावृतिः । अतिव्यापकं चानिर्वाच्यल क्षणमिति । अत्र केचित् परिहाराऽऽलोचनकातरान्तःकरणाः पर टी०-‘नच’’ इति । अनिर्वाच्यतैव तर्हि कि न स्यादित्यत आह • अनिर्वाच्यते ॐ ति । तदेव कथमित्यत आह- ‘‘ अनवि थे ” ति । अत्र कार्यत्वे सतीति विशेषणमनुसन्धेयम । अन्यथा विद्यायमनैकान्तिकत्वात् । एतदाक्षिपति-‘‘ अथ कथमि” ति । कस्तूदित्यत आह— ५ सदसदि '” ति । तावता कथमनिर्वाच्यत्वमित्यत आ ह–“ तल्लक्षणत्वादि '" ति । ततः किमित्यत आह-‘अत: इति । निवृत्तितद्वनोरतुल्यरूपतया नानिर्वचनीयाऽविद्यानिवृत्तिरित्य त आह— अतिव्यापकम् ’ इति । अस्याः सदसद्विलक्ष णत्वेऽप्यनिर्वाच्यताऽभावादित्यर्थः । एकदेशिनां परिहारमुत्थापयति--‘ अत्र केचिदि ॐ ति । - A