पृष्ठम्:न्यायमकरन्दः.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ न्यायमकरन्दे मू०-पेक्ष्यात् तत्तद्रेण यज्ञादीनां सम्बन्धानुपपत्तौ विधेय धवर्थकरणभावहरेरणैव यज्ञादेर्भावनानुप्रवेशात् । एवञ्च यज्ञेनेति तृतीयाया मुख्यसाधकतमार्थतोपपतेः ।उपकृत्ये ति च व्याख्याने साध्याहारयोजनपातात् । यत्पुनरिच्छयाः प्रपञ्चेन न यज्ञादिभिः सम्बन्धः किन्तु वेदनेनैवेति साधितं, तथापि न नः काचन हानिः। तत्रापि करणभावेनैव सम्बन्धोपपादनात् । टी०–इति। नच प्रयाजानुयाजादववगृह्यमाणवशेषतया यज्ञादीनाम पनिकर्तव्यतान्वैन। खयः। तत्र करणशरीरनिर्वर्तकवीट दिसद्भावव दिह विधेयज्ञानस्य निर्वर्तुकान्तराभावात् । नच श्रवणादय एव तथा। यज्ञादिभिरक्षपितकल्मषस्य ज्ञानानुपदेशादिति भावः । यज्ञादीनामपी निकन व्यतास्वेनान्वये, श्रीहिभिर्यजेतेनिवद्, यज्ञेन विचिदर्षन्तीति तृतीयाश्रुतेरयमाणज्ञानं प्रति करणताबोधकत्वादुपकारकत्वे च करणस्वभावेन तृतीयाश्रुतिविरोधः स्यादित्याह-‘‘ एवं चे ”ति। नच हृताघपे तृतीयवधानात्तद्धरोषकद्वयमुपकारकस्वेन सं बन्धः। उभयत्र तृतीयाविधानेऽपि करणस्य फलं प्रति साधनतया पुरः स्फूर्थिकस्वेन तत्परिग्रहस्यैव युक्तत्वादिति भावः । दूषणान्तरमाह ‘* उपकृत्ये ”ति । सन्प्रत्ययवच्चैच्छाय वेदानुवचनादिभिः संबन्धासम्भवेनेष्य माणवेदनेनैव संबन्ध इत्युक्तमनूद्य दूषयति -“ यत्पुनरिति । ननु फलोपकारेिवेन संबन्धो हानिरेवेत्यत आह-‘ तत्रापी’' ति । केवलविद्यया मोक्षसाधनत्वे ततो भूय इति निन्द्यनुपपतिरि