पृष्ठम्:न्यायमकरन्दः.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षस्य झ।नैकफलत्वप्रतिपादनम् । ३८७ मू ०-सा च भावना मोक्षभाव्यात्रच्छिन्ना न पुनर्धात्वर्थ एव भावं भजते । तस्यासमीहितत्वात् । तथाचान्यार्थप्र वृत्तभावनाभाव्यलक्षणः करणभाव एवं भावनाय धात्वर्थस्य स्यात् । तथाच लब्धश्रतधावर्थकरणायां भावनायङ्करणवेनानुप्रवेशासम्भवत् तदपेक्षितकरण पकारद्वारेण सम्बन्धो यज्ञदीनामेति । तेन यज्ञादिभि रुपकृत्येति वाक्यार्थः सम्पद्यत इति । तदसत् । श्रुत्यन्तरसिद्धशमाद्यङ्गनिबन्धनोपकारनैर K A डी०-यत आह —‘सा । च’’ इति । तमेनमिनि निर्वाणरूपे-थोऽयम् आस्मा भाव्यस्तदवच्छिन्नस्यर्थः।विविदिषन्तीत्येकपदोपादानलक्षणाया । श्रुत्या प्रकृत्यर्थस्यैव शनस्य भव्यता किं न स्यादित्यत आह

    • न पुनरि ‘ॐ ति । शून्याऽऽयातत्वेऽध्यपुरुषार्थत्वेन न प्रकृयथा

भाग्य इत्यर्थः । प्रकृत्यर्थस्य कथं तर्हि सम्बन्ध इत्यत आह

  • तथाच ” इति । । यभिचरनिरार्थसन्यार्थपदं, मो

फले ओद्देशेन प्रवृतया भावनया कारणाकाङ्किण्य वेदनलक्षण्Z- त्वर्थस्यासाध्यत्वाद् वेदनेन मौं भावयेदितिकरणतयैव धरवर्यस्य सम्बन्धः, खर्गभावनायमिव यागस्येत्यर्थः । तथापि कथं यशदीनमुपकारकत्वमित्यत आह -तच इति करणत्वेन संबन्धाभवेन तदुकरकर्वमेव पर्गिसिष्यत इ त्यर्थः । अन्वयप्रकारमाह—‘ तेन ’ इति । शमादीनामवेति कर्तव्यतान्वये सति यशादीनां त्रिधे धात्वर्थ अति करणतयैवावयस्य वक्तव्यत्वादिति परिहरति-तदसद्' ’ 6