पृष्ठम्:न्यायमकरन्दः.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ म्यायम करन्दे मू ०-स्यान्मतमिह तावद्वर्तमानापदेशे साध्यसाधनभावा नत्रगतेरानर्थक्यप्रसङ्गात् । अपूर्वत्वेन च विद्यस्तुति, वानुपपत्तेर्विधिपरमिदं वाक्यम् । . सविधिके च वाक्ये विध्यवच्छिन्नभावनारूपवाक्यार्थानुप्रवेशपूर्वक एवं पदानां परस्परसंबन्धः । अन्यथा, न हो। इतित्र विध्यसं स्पर्शनानर्थक्यस्य तदत्ररथ्यात् । टी०-मुख्यार्थासम्भवे गौणार्थाश्रयण तृतीयाया युक्तमेवेतेि मन्थ मानस्य ब्रह्मप्रकाशकाकारस्य म (मुस्थापयति-—‘स्यान्मतम्’ इति । विविदिषन्तीस्यत्र, शनेन मदो भाचयदिति वाक्यार्थे दिद र्शयिषुर्चनैमानापदेशस्य विध अरबम।ह–“इह तावद् ” इति । नाहं यज्ञादिभिर्बहुवित्तव्ययाऽऽयममाध्यैरियं ब्रह्मविद्यां प्राण्यत इति विद्यस्तुतिपरतैव किं न स्यादित्यत आह -** अपवन ’ इति । ग्रहादीनां विद्यामधनवस्यैषरधारणवत् प्रमाणान्तरागोच रचद् विधिपरस्वे च सम्भवति स्तुतिपरत्न स्थायुक्तत्वात् पश्चम लकारस्वीकरेण च विधिपरत्रमेव युक्तमिस्यर्थः । ततः किमित्यत असह- * सविधिके च ” इति । विधि शब्दश्यापारः प्रेर णारूप”, भावना पुरुषप्रयत्नस्तेन विधिनाऽवच्छिन यो भवन वनारूप धावयथो, भावयेद् भावनां कुर्यादिति, तादृशवाक्यार्थानुप्रवेशेनैत्रे तरपदना फलकरतिकर्तव्यतासमर्पकाण म, इदमनेनेत्थ भrत्रये दिनि परस्पर सम्बन्धेऽवगम्यते । फलस्य करण। काङ्कवतकरणस्य वेतिकर्तव्यताकाङ्कवादियर्थ । तथाऽनीकार ।षमाह

  • अन्यथा ” इतीि । विध्यवच्छिन्नभावन प्रतिपादकतव्यपदा

वे सकझुसया वाक्यस्यानर्थक्यमेव स्यादित्यर्थः। ततः किमि