पृष्ठम्:न्यायमकरन्दः.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षस्य शबैकफलरत्वप्रतिपादनम् । मू९न्यत्तु विद्यासाधनवेन यज्ञद्यन्वये, तस्या एव च केवलाया मोक्षसाधनत्वे, ततो भूय इवेत्यादिना केवल विद्यानिन्दानुपपत्तिरिति । तदयुक्तम् । आञ्जरया वृत्या तृतीयाश्रुत्यनुसारतो विद्याकरणभावे कर्मणां सिडे, ततो भूय इत्यादिना देवताविज्ञाननिन्दाद्वरेण तस्यैव कर्म समुचयः प्रतिपाद्यत इत्यभ्युपगमेऽप्यांत्ररोधात् । यत्त परमात्मनः प्रक्रान्तवाद्देवताविज्ञानप्रक्रमान नगणत्वान्न स्वीकरणीयमिति । तदपि न चारु । साधक तमाऽर्थतृतीयाश्रुतिभङ्गभयादेव प्रक्रममात्रभङ्गाऽङ्गीकर णेऽपि विरोधाभावात्, यत्तु न विरोधपरिहारार्थानि परम्परावचनानि, किन्तु सर्वथाऽपेक्षितत्वप्रतिपादनपरणीति । तदप्यनुचितम् । ७ -युक्तमनूद्य दूषयति-“यत्वि' ति । यशादीनां श्रुत्या विद्य कारणभावस्य सिद्धत्वाद्विद्यानिन्द्या देवताविज्ञानविषयतया त स्यैव कर्मसमुञ्चयप्रतिपादनेऽपि विरोधाभावादित्यर्थः। देवताविज्ञानस्य समुच्चयप्रतिपादनं प्रकरणाननुगुणमिति यल दुक्तं तदू दूषयति-“ यत्तु परमत्मन’’ इति । थुनेर्बलीयस्त्वेन प्रकरणस्य तया बrधघात परमात्मप्रकरणेऽप्युइपासतेऽतमिति प्रकरणविच्छेदेनेगासनस्य प्रतिपादनवदिहापि देवताविशनसमुच्चय प्रतिपादने विरोधाभावादिस्यर्थः । परंपरावचनानि सर्वथाऽपेक्षितत्व प्रतिपादनपरतया न विरोधसंरहाराथोनीत यदुकं तद् दूषयतिः « यत्तु न विरोधे ” ति । आनर्थक्यमेष दर्शयति 6, e =