पृष्ठम्:न्यायमकरन्दः.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । सू०-हमस्वाप्समित्येनमर्थं सुखेनाहमस्वाप्समित्युपचरतीति चेद्, न, स्मृत्यभावस्यानुभवभावसिद्धावनैकान्तिक वात्खमुभवरभूतों वाधाभावाच्च । तस्मान्न स्वापेष्यसंवेद्यदुःखाभावः पुरुषार्थः किन्तु प्रतिभासमानः परानन्द एवेति न मोक्षस्यापि सुख बोधवैधुर्यं पुरुषार्थतोपपत्तिः, तथा च मूच्छवस्थावत् स्वात्मेछेदवच्च न तत्र प्रेक्षावत प्रवृतिः , न खलु स्वरूपसतोप्यत्यंताप्रतिभासोऽभावाद्विशिष्यते, टीe-‘‘मृत्यभावस्य’ इति, । मुख्येसम्भवत्युपचारकल्यना च नर . ११ युक्तेत्याह - सुखानुभव ” इति, न च दु खेनाहमस्वाप्स मिति परामर्शदात्मनो दुखरूपतापि स्यादिति वाच्यं, तथा सति परप्रेमास्पदत्वविरोधादिति भावः । उपसंहरति-“ तमाद् ' इति, । तथापि प्रकृते किमा यातमित्यत आह-“ इति न मोक्षस्यापि ” इति, । फलितमाह‘ इति। — तथाच ”, ननु स्वरूपस्य सत्चदारमोच्छेदनिदर्शनमयुक्तमित्यत आह 6 नखल ” इति, नच शस्त्रानुमानाभ्यामात्मनस्तदवस्थाविशे ष्टस्य प्रतीयमानत्वात्कथमत्यन्तप्रतिभास इति वाच्यं, कण्टका दिदुखभावदशायामिव निर्मुःखोहमस्मीति मुक्तौ प्रत्यक्षतः प्र तिभासाभावेन परोक्षतया तवप्रतिभासस्य पुरुषार्थतानुपयुकत्वाद् १