पृष्ठम्:न्यायमकरन्दः.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ न्यायमकरन्दै मू ०–दनेनैव कथं तदा सर्वसंवेदनाभावः, तथा च सर्व संवेदनाभावेन न सम्बन्धोपि लिङ्गस्य प्रतिपत्तुं श क्यत इति लिङ्गतोपि न सुषुप्तस्य सर्वज्ञानाभावावगतिः, किञ्च सुखेनाहमस्वाप्समित्यनुस्मृतेः सुखं त संवेदनं च सुषुप्तस्याभ्युपगन्तव्यं, पूर्वदिनेपि तदभ्युप गमे स एव न्यय। तथा च सुखानुभवः स्वापेपि पुरुषार्थो न दुःखा भावमात्रमिति नायं ही दृष्टान्तः । दुःखस्मृत्यनुपलम्भात्तदनुभवाभावमनुमाय निर्मुःखो टीe-‘‘ तथाच ” इति, । ननु न किञ्चिदवेदिषमित्युत्थितस्य परा मर्शदर्शनादस्ति शनभावस्यावगतिः, नचासौ साक्षिवेधस्तदा प्रति योगिस्मरणाभावेनानुपपत्तेरिति चेदू, मैचम, अभावयिलक्षणाज्ञ नस्य प्रतियोगिस्मरणानपेक्षत्वेन सुषुप्तौ साक्षिसिद्धस्य न किञ्चि दवेदिषमिथ्युत्थितस्य परामर्धे सति तदन्यथानुपपत्या तद्विरोधिः ज्ञानाभावस्येदनीमेव प्रतीयमानत्वादिति भावः । सुषुप्तौ सुखस्य विद्यमानत्वाञ्च न तत्र दुःखाभावमात्रं पुरुषर्थं इत्याह-‘‘ किश्च ” इति, । अनुस्मृतिः=परामर्शः, पूर्वदिना नुभूतं सुखं सुषुप्तौ परामश्येत इत्यत आह-‘ पूर्वदिन ” इति, ततः किमित्यत आह— * तथा च ” इति,। परामर्शान्यथासिद्धिमाशङ्कते-“दुःख'"इति, उपेक्षणीयतृण भूदित्रनुतेष्वपि स्मृयभावेननैकान्तिकत्वादयुकमेतदिति दूषयति - १