पृष्ठम्:न्यायमकरन्दः.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० न्यायमकरन्दे मू ०-नन तीव्ररोगाद्यभिभूताः स्वात्मोच्छेदार्थमपि प्र वर्द्धन्ते, नच तत्र शरीरोच्छेदार्थं प्रवृत्तिरिति वाच्यं, तदतिरिक्तात्मप्रतिपत्तिशून्यानामात्मोच्छेदाभिसन्धिनैव प्रवृत्तेः, सत्य, प्रवद्धगदोन्मलितनिखिलसुखानुष ङ्गाद् दुःखमयीमिव । मूर्तिमुद्वहंतस्तथा प्रवर्तन्तां सं सारिणः पुनरेहिकामुष्मिकविविधानन्दभोगसम्भवे त साधन एव प्रवीरौन् न पुनर्निखिलसुखोच्छेदरूपे मोक्षे, यथोक्तम्-"दुःखहनाय नो युक्तं सुखं दुःखात्मकं वरं, नहि कश्चित्पदार्थः मोह्यसिद्धये प्रवर्तत’ इति, ८०आस्मोच्छेदार्थमपि कविप्रवृतिरस्तीति शङ्कते-‘नन’”इति, । आरमनो नित्यस्वेन देहमात्रोच्छेदार्थतयैव तत्प्रवृत्तिरित्यत आह नच ” इति, } सुखलेशभावेन दुःखमयदेहतया च तत्र तथास्तु ऐहिकामुष्मि सुखोपभोगसम्भवे सति तत्परिहारेण पाषणावस्थार्था न प्रहृ तिरिति परिहरति--- सत्यम् ” इति, । अभियुक्तवाक्यमुदा हरति-“* दुःखहनाय ” इति, नित्यनिरतिशयसुखानङ्गीकारे दुःखहनाय न युक्तं=दुःखहानार्थं प्रवृत्तिरयुक्तेति यावदू, दुःख हाने सति सुखस्यापि निवृत्तेः। दुःखमिश्रतत्वेन सुखमपि दु' ख पक्षनिक्षिप्तमिति तत्राह-‘ सुखम् ” इति, । दुःखसंयुट्सु खाभावेन दुःखात्मकं सुखमेव वरं=श्रेण्डमिति यावत् । तत्र हेतु माह-* नहि कश्चिद् ” इति, ।