पृष्ठम्:न्यायमकरन्दः.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ न्यायमकरन्दे मू ०-तदनेनापेक्षितचन्द्रलक्षणाभिधायिना स एव विशेष आख्यातव्यः यथैव प्रकृष्टप्रकाशपलक्ष्ययोः परस्परं चन्द्रस्वलक्षणाच्चाभेदः, तथा चाप्रकृष्टखद्योतादिव्यवच्छेदेन प्रकृष्टपदस्या प्रकाशसन्तमसादैिव्यवच्छेदेन प्रकाशपदस्य च प्रवर्त मानस्य न वैयथ्ये, नाप्यखण्डार्थताऽभावःचन्द्रप्रा तिपदिकार्थमात्रप्रतिपादनाय पदप्रयोगात, । प्रतिपित्सितं खल्वसौ प्रतिपादयन्प्रतिपादयिता प्र टीe-वक्तव्यमित्यतआह -‘तनेन ‘” विशेषं दर्शयति इन । यथैव ” इति, । ननु प्रकृष्टप्रकाशपदवाच्ययोर्विशिष्टतया कथमखण्डार्थत्वमि स्यत आह-‘‘ प्रकृष्टप्रकाशपदलक्ष्ययोर् ” इति, । तयोः परस्पराभेदोपि चन्द्रस्वलक्षणाझेदेऽखण्डार्थता न स्यदिति विशि नष्टि-* चन्द्रस्वलक्षणाच्च ” इति, । तावता कथमुक्तदोषप रिहारेणाखण्डतासिद्धिरित्यत आह-‘- तथाच ” इति,। ननु तद्गुणप्रतिपादनेपि तदितरध्यवच्छेदसिद्धेः कथमख ण्डार्थतेति, तत्राह -‘‘ चन्द्रप्रातिपदिकार्थ ” इति, । भवतु तन्मात्रप्रतिपादनाय प्रयोगस्तथापि गुणपरत्वं किं न स्यादित्यत आह— प्रतिपित्सितम् ” इति, । विषले दोष G G