पृष्ठम्:न्यायमकरन्दः.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६३ मू ०-भवस्तथापि प्रतिपदं व्यवच्छेद्यकारभेदादवैय्ययै मनेकपदान्नानस्य प्रकृष्टप्रकाशश्चन्द्र इति वर्ते, : यथा खलु कश्चित्केन चिदस्मिन्ज्योतिर्मण्डले कृत मश्चन्द्र इति पृष्टः प्राह प्रकृष्टप्रकाशश्चन्द्र इति, स ख स्वयं प्रकर्षमात्रमाचक्षाणो नापेक्षितमर्थमाचक्षीत तस्य प्रकृष्टं तम इति सन्तमसेपि सम्भवेन चन्द्रस्वलक्षण तानुपपत्तेः, नापि प्रकाशमात्रं तस्य खद्योतादावप्य चन्द्राकारे सम्भवात् । टी-दाद्=जडत्वाधाकारभेदादितियावत्, नच व्यवच्छेदानां तद्वि शिष्टस्य वा प्रतिपादनेन सस्लण्डार्थेतापातःविज्ञानादिशब्दानां स्वामिन धेयविरोधिब्यावृतिद्वारा लक्ष्ये ब्रह्मणि पर्यवसानेन व्यावृतौ त द्विशिष्टे वा तात्पर्याभावात्, नच व्यावृतिपरस्वाभावे कथ तत्सि द्धिरितिवाच्यं, व्यावृत्तेः पदसामथ्र्रळयतया शब्दार्थत्वाभावद् यश्चार्थादर्था न स चोदनार्थ ” इति न्यायालू, नचक्षुण गुणिभावाभिधानेपि तदितरव्यावृत्तिसिद्धिरिति वाच्यंब्रह्मपद र्थमात्रस्य बुभुत्सितत्वेन गुणगुणिभावानुपएरितिभावः । तत्र दृष्टान्तमाह- प्रकृष्ट ” इति, । तमेव विभजते

  • घथा ” इति ।

ननु तत्रापि लक्ष्यैकत्वेन प्रकृष्टशब्दमात्रमेवास्तु छतमितरेणे स्यत आह-* सखलु ” इति । अस्तु तर्हि प्रकाशमाश्रमि स्थत आह— नापि ” इति, । किं तर्हि, लक्ष्यंस्वरूपप्रतिपतये ८८ 8B