पृष्ठम्:न्यायमकरन्दः.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० मू०–सम्भवादिति, न, अभेदेपि तदसम्भवसास्याद् गुड णिस्वरूपवत्, तस्मात्कथञ्चिद्भिन्नयोरेव गुणगुणिभावोप पत्ते एकमेवाद्वितीयम्’ इत्यात्यन्तिकभेदाभावधृतिरनु पपन्नैवेति सिद्धमिति, । अत्र समाधिः- “ लक्ष्यार्थभेदाभावेपि व्यवच्छेद्यवि भेदतः, विज्ञानानन्दपदयोः पर्यायव्यर्थता कुतः" । विज्ञानादिपदानां हि न यद्यपि लक्ष्यस्वरूपभेस टी-अभेदेपि धर्मिस्वरूपवदेव तदनुपपतिस्तुल्येति परिहरति-- नाऽभेदेपि » इति, पक्षद्वयानुपपते कथं भवदभिमतविद्धिरित्यत आह तस्मात्कथंचिद् ” इति । भेदस्पृष्टाभेदेन गुणगुणिभाषेप पतेः पूर्वोक्तदूषणाशप्रसङ्गादिति भावः । तथास्वीकारेऽद्वितीयश्रुतिविरोध इत्यत आह-* एकमेव → इति, । केवलाभेदे च गुणगुणिभावस्यासम्भवादस्य च धृतिसि द्धत्वादत्यन्तभेदभावध्रुतिभेदाभेदविषया स्वीकर्तुंब्येत्यर्थः, ङ सिद्धान्तमुपक्रमते--“ लक्ष्यार्थभेद ” इति, । लयस्य ब्र हाणो भेदाभावेपि विज्ञानदिपदव्यवच्छेद्यस्य जडत्यदेगेंदोरूिए ययत्ववैयर्थयोरभावादखण्डार्थता न व्याहन्यत इयर्थः । श्लोकं व्याचष्टे-‘“ विज्ञान →. इति, । व्यवच्छेअकारने