पृष्ठम्:न्यायमकरन्दः.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अखण्डार्थत्वसमर्थनम् । २६६ मू ०–नैकामानन्दव्यक्तिमपरसामान्यव्यञ्जिकां ब्रह्मत्वेन लक्षयन्तीति । तदपि दुराशाक्ज़िम्भितं, न खलु लक्षणाश्रयणे प्यखण्ड एवार्थे विज्ञानादिपदानां वृत्तिः सम्भवति, यो ह्यकेनैव पदेन लक्षितार्थस्तस्यैव पदान्तरेण लक्षणायां ‘निष्पादितक्रिये कर्मण्यविशेषाभिधायिनः साधनस्य साधनन्यायातिपात" इतिन्यायेन पदान्तराध्ययनमनर्थ कमापद्येतेति, तथा च विज्ञानानन्दपदयोरैकार्यानुप पर्यावश्याभ्युपेयमेतदानन्दगुणकं ब्रह्म वेदनीयमिति । स्यान्मत-गुणगुणभावाश्रयणपि नानन्दादन ब्र हातिरेकिता, तथासति गवाश्ववद् गुणगुणिभावस्यैवा टीo-सामान्यवाचिनामपि विज्ञानादिशब्दासं तुच्छत्वजडत्वसुख व्यावृत्तिमात्रप्रयोजनढय संसर्गप्रतिपादनपरत्वाभावाशोक दोष इत्यर्थः । दूषयति-‘‘ तदपि ’” इति, । कस्मादित्यतयाह “योहि” इति, । तसह्यावृत्तिषु तद्वशिष्टे वा तात्पर्ये सखण्डाथेत स्याद्, व्यक्ति मात्रपरत्वे एकेनैव पदेन तत्सिद्धेरितरपदवैयर्थं स्यात्, नच तत्र तात्पर्येपि तदभिधानाभावेनाखण्डार्थता, विषं भुश्वेति भोजनप्रति बेधपरवाक्यस्याप्यखण्डार्थत्वप्रसङ्गादित्यर्थः। गुणगुणिभावेपि भेदाभावादखण्डार्थता न व्याहन्यत इति सि डन्ती शङ्कते- स्यान्मतम् ” इति, । • 8€