पृष्ठम्:न्यायमकरन्दः.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५९८ न्यायमकरन्दे मू•-सहप्रयोगो न स्याद्, न खलु पर्यायाणां सह प्र योगो युक्तिमान् । यथोक्तं-‘‘पर्यायाणां प्रयोगो हि यौगपद्येन ने ष्यते, पर्यायेणैव ते यस्माद्वदन्यर्थं न संहिताः, पर्यायत्वं ततः सर्वपर्यायाणां प्रतिष्ठितम्’ इति, । यदपि मतंविज्ञानानन्दसच्छब्दाः परापरसामान्य वाचित्वात्सामानाधिकरण्याच्च स्वसामान्यविधानमुखे टी-थैतया नाऽखण्डार्थत्वसिद्धिरिति द्वितीये बहिरेव द्रष्टव्यं, तूषण सहप्रयाग कस्मान्नभवतीत्यत आह-- नोंखल इति, । एकेनैव तदर्थप्रतीतिसिद्धेरितरस्य वैय्यर्यादिति भावः । तत्रेव वृद्धसंमतिमाह-‘‘ यथोक्तम् ” इति, । किमिति नेष्यते इत्याशङ्क्य पर्यायशब्दनिरुक्तिरेव नियामिकेत्याह- * पर्या येणैव ” इति, । । विज्ञानानन्ददिशब्दानां भिन्नार्थत्वेपि ब्रह्मणो लक्ष्यस्यैकत्वाद खण्डार्थत्वं न व्याहतमांते विवरणाचार्यमतमुत्थापयति-‘‘यदपि ” इति, । सत्त=परं सामान्यं, तदपेक्षया विज्ञानत्वमपरम, एतदपेक्षया चानन्दत्वमिति भावः । भवतु परापरसामान्यवाचित्वं तथाप्येकव्यक्तिलक्षकत्वं कथ | मित्यत आह-‘‘ सामानाधिकरण्याद् ” इति । ननु विज्ञानानन्ददिशब्दानां स्वार्थस्य परित्यागे तीरस्य गङ्गा पताऽभावचट्ठह्मणोपि विज्ञानादिरूपता न स्यात्तदपरित्यागे च पृ थिवी घट इति यद्विशिष्टार्थावबोधनेन सस्खण्डार्थता स्यादिस्यत आ–“ स्वसामान्य इति, 9B